________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥७३॥
००००
300000
www.kobatirth.org
॥ मूलम् ॥ - सुसाणे सुन्नगारे वा । रुक्खमूले व एगओ ॥ अकुक्कुओ निसीइज्जा । न य वित्ता|सए परं ॥ २० ॥ तत्थ से अत्थमाणस्स । उवसग्गाभिधारए ॥ संकाभीओ न गच्छिना । उडित्ता अन्नमासनं ॥ २१ ॥ व्याख्या – साधुरेकक एकाकी सन् श्मशानेऽथवा शून्यागारे शून्यगृहेऽथवा वृक्षमूले निषीदेदुपविशेत् परं तत्र कीदृशः सन् ? अकोकुच्यः, नास्ति कौकुच्यं यस्य सोऽकौकुच्यः, कोकुच्यं हि भंडविट्चेष्टोच्यते, तथा रहितः सम्यक् साधुमुद्रायुक्त इत्यर्थः पुनः साधुस्तत्र निषण्णः सन् परमन्यं जीवं न वित्रासयेत्, तत्रस्थं जीवं स्थानभ्रष्टं न कुर्यादित्यर्थः ॥ २० ॥ पुनस्तदेव दृढयति ' तत्थेति ' पुनस्तत्र श्मशानादावास्थीयमानस्य भिक्षोर्यदोपसर्गा भवेयुस्तदा तानुपसर्गान् साधुरभि - धारयेत्. किमेते उपसर्गा वराका मम करिष्यति ? स्वयमेवोपशाम्य यास्यतीति मतिः कर्तव्येत्यर्थः. परं शंकाभीतः सन् तत आसनादातापना स्थानादुत्थायान्यदासनं न गच्छेत्, आस्यते उपविश्यतेऽस्मि - न्नित्यासनं, आतापना स्थानमुच्यते ॥ २१ ॥ अत्र कुरुदत्तसाधुकथा -
हस्तिनागपुरे इभ्यपुत्रः कुरुदत्तनामा प्रत्रजितो विहरन् क्रमात्साकेतपुरदूरप्रदेशे प्रतिमायां
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
10395
99098
सटीकं
॥७३॥