________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा- स्थितः, तत्र चरमपौरुष्यां गोधनापहारिणश्चौराः समायाताः, तत्पृष्टो त्वरितं गताः, पश्चाद्गोवामिनः
leसटाकं समायातास्तैश्चौरमार्गस्वरूपे पृष्टे स यतिन किंचिद् ब्रूते. ततः संजातकोपेस्तैः शिरसि मृत्पालिं ॥७४॥
कृत्वांगाराः क्षिप्ताः, स यतिर्मनानापमृतः, तां वेदनामधिसहमानः सिद्धिं गतः. एवं नैषेधिकीपशरीषहः सोढव्यः. अथ नैषेधिक्यामातापनादिस्थाने स्वाध्यायादिकं कृत्वा शय्यायामुपाश्रये आग| च्छेत्, अतस्तत्परीषहमाह
॥ मूलम् ॥-उच्चावयाहि सिजाहिं । तवस्ती भिक्खु थामवं ॥ नाइवेलं विहन्नेजा। पावदिट्ठी | विहन्नइ ॥२२॥पइरिक्कुवस्सयं लब्धं । कल्लाणं अदुवपावगं ॥ किमेगराइं करिस्सई । एवं तत्थ हियासए ॥२३॥ व्याख्या-तपस्वी भिक्षुरुच्चावचाभिः शय्याभिरुपायैः कृत्वा स्थामवान् भवेत्, धैर्ययुक्तो भवेत्, कीदृशीभिः शय्याभिः? उच्चाश्च अवचाश्च उच्चावचास्ताभिरुच्चावचाभिः,उच्चाःशीतादिरक्षणगुणैर्युक्ताः, | अवचास्तद्विपरीताः, ताशीभिः, शय्यते यासु ताः शय्या उपाश्रया उच्यते. तत्रोपाश्रयेषु स्थितः साधुर
॥७४॥ तिवेलां साधुर्मयादांन विहन्यात्, हर्षविषादाभ्यां साधुर्मर्यादायांतिष्टेत्, सद्गुणयुक्तांशय्यां लब्ध्वा हर्ष
0000000000000000000000
000000000000000000000
For Private And Personal Use Only