________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥७५॥
999999999999900999000
www.kobatirth.org
भाग्न भवेत्, गुणहीनां शय्यां लब्ध्वा विवादभाग् न स्यात्. पापदृष्टिराचारहीनः, उच्चावचाभिः शय्याभिरतिवेलां साधुर्मर्यादां विहन्यात्, हर्षविषादयुक्तः स्यात्. ॥ २२ ॥ साधुः प्रतिरिक्तं पशुपंडकस्त्र्यादिरहितमुपाश्रयं लब्ध्वा तत्रैवमध्यासीतैवं विचारयेत् कीदृशमुपाश्रयं? कल्याणं शुभं सुखदायकं, अथवा पापकं दुःखदायक मेतामुपाश्रयं प्राप्यैवं चिंतयेत् एवमिति किं ? मे ममानयै करात्रिस्थितियोग्यया स्थित्या किं कार्य ? एकरात्रं ममात्र निवासः करणीयः, किं करिष्यति कल्याणमुपाश्रयं प्राप्येति चिंतयेत्, पुण्यवंतो जना एतादृशेषु स्थानेषु तिष्ठति, अन्ये पामरास्तृणमयमृत्तिकामयेषु नित्यं वसंति, मम त्वत्यां स्थितो न ममत्वं विधेयं, सुखदुःखं वा सहेत, जिनकल्पापेक्षयैकरात्रं, एकरात्रिर्यत्र तदेकरात्रं, उपाश्रयं वसेत्, जिनकल्पो करात्रमुपाश्रयं शुभं वाऽशुभं वा सेवेत. स्थविरकल्पो मुनिः कतिपयाहोरात्रिवासीभवेत्, स्थविरकल्पः पंचरात्रं नगरे वसति ॥ २३ ॥ अत्र यज्ञदत्तपुत्रयोः कथा यथा - कौशांव्यां यज्ञदत्तद्विजपुत्रौ सोमदत्तसोमदेव नामानौ प्रवजितो गीतार्थौ जातौ अन्यदा तत्पितरावुजयिन्यां गतौ तावपि साधू विहरंतौ तत्र गतो. तत्र तदादेशरीत्या स्वगृहे क्रियमाणं विविधौ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
39999009555555533004
सटीकं
॥ ७५ ॥