________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
II
सटार्क
॥८५०
AMACARALA15615
मामध्ये स्वं तिष्टसि, ते चानेकसहस्रसंख्याः शत्रवस्ते इति स्वामभि लक्षीकृत्य गच्छंति सन्मुख
धावंति, ते शत्रवस्त्वया कथं निर्जिताः? ॥ ३५॥ अथ गौतम उत्तरं वदति६ ॥ मूलम् ॥–एगे जिए जिया पंच । पंचे जिए जिया दस ॥ दसहा उ जिणित्ताणं । स-||
वसत्त जिणामिहं ॥ ३६ ॥ व्याख्या-हे केशीमुने! एकस्मिन् शत्रो जिते पंच शत्रवो जिताः, पंचसु + जितेषु दश शत्रवो जिताः, दशैव वैरिणो वशीकृताः. दशप्रकारान् शत्रून् जित्वा सर्वशत्रून् जयामि.4
यद्यपि चतुर्णा कषायाणामांतरभेदेन षोडशसंख्या भवति, नोकषायाणां नवानां मीलनात् पंचविंशतिभेदा भवंति, तथापि सहस्रसंख्या न भवति, परंतु तेषां दुर्जयत्वात् सहस्रसंख्या प्रोक्ता. | ॥ ३६ ॥ अथ केशी पृच्छति
॥मूलम् ॥ सत्न य के य ते वुत्ते । केसी गोयममववी ॥ तओ केसी बुवंतं तु । गोयमो इण. मव्ववी ॥ ३७॥ एगप्पा अजिए सत्त । कसाया इंदियाणि य ॥ ते जिणितु जहा नायं । विहरामि अहं मुणी ॥३८॥ व्याख्या-हे मुने! एक आत्मा चित्तं, तस्याऽभेदोपचारादात्ममनसोरेकीभावे
॥८४०
For Private And Personal Use Only