________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ८३९ ॥
1969
www.kobatirth.org
निश्चयनये वर्तते. अथ प्रतिज्ञा भवेत्, श्रीपार्श्वनाथमहावीरयोरियमेकैव प्रतिज्ञा भवेत्. श्रीपार्श्वनाथस्यापि मोक्षस्य साधनानि ज्ञानदर्शनचारित्राण्येव, श्रीवीरस्यापि मोक्षस्य साधनानि ज्ञानदर्श| नचारित्राण्येव. श्रीपाश्ववीरयोरेषा प्रतिज्ञा भिन्ना नास्तीत्यर्थः वेषस्यांतरं ऋजुजडवक्रजडाद्यर्थं, मोक्षस्य साधने वेषो व्यवहारनये ज्ञेयः, न तु निश्चये नये वेषः, निश्चये नये तु ज्ञानदर्शनचारित्राण्येव तल ज्ञानं मतिज्ञानादिकं, दर्शनं तत्वरुचिः, चारित्रं सर्वसावयविरतिरूपं तस्मान्निश्चयव्यवहारनयौ ज्ञातव्यावित्यर्थः ॥ ३३ ॥
॥ मूलम् ॥ - साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं मे कह सुगोयमा ॥ ३४ ॥ व्याख्या - अस्या अर्थस्तु पूर्ववत्, न वरं प्रसंगतः शिष्याणां व्युत्पत्त्यर्थं | जानन्नप्यपरमपि वस्तुतत्वं गौतमस्य स्तुतिद्वारेण पृच्छन्नन्योऽपि संशय इत्याद्याह ॥ ३४ ॥
॥ मूलम् ॥ - अणेगाण सहस्साणं । मज्झे चिठ्ठसि गोयमा । ते य ते अभिगच्छति । कहं ते निज्जिया तुमे ॥ ३५ ॥ व्याख्या - केशी वदति, हे गौतम! अनेकेषां शत्रुसंबंधिनां सहस्राणां
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ ८३९ ॥