________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा-
॥८३८॥
यत्तीर्थकररुक्तं तल्लोकस्य प्रत्ययार्थ, लोकस्य गृहस्थस्य प्रत्ययाथ, यतो हि साधुवेषं लंचनाद्याचारं च
सटाक दृष्ट्राऽमी तिन इति प्रतीतिरुत्पद्यते. अन्यथा विडंबकाः पाखडिनोऽपि पूजाद्यर्थ वयं वतिन इति ब्रुवीरन्, ततश्च व्रतिष्वप्रतीतिः स्यात् , अतो नानाविधविकल्पनं लिङ्गप्रयोजनं च पुनर्यात्रार्थं संयमस्य निर्वाहार्थ. यतो हि वर्षाकल्पादिकं विना वृष्ट्यादिना संयमनिर्वाहो न स्यात् , तेन वर्षाकल्पादिकं वर्षर्तुयोग्याचारोपकरणधारणं च दर्शितं. पुनर्ग्रहणं ज्ञानं, तदर्थमिति ग्रहणार्थ ज्ञानायेत्यर्थः. यदि कदाचिच्चित्तविप्लवोत्पत्तिः स्यात्, परीषहोत्पत्ती संयमेऽरतिरुत्पद्यते, तदा साधुवेषधारी मनस्येतादृशं ज्ञानं कुर्यात् , यतोऽहं साधोद्वेषधार्यस्मि, यतो 'धम्म रक्खइ वेसो' इत्युक्तत्वात् . इत्यादि-18 हेतोर्लिङ्गधारणं ज्ञेयं. ॥ ३२॥
। मूलम् ॥-अह भवे पइन्नाओ । मोक्खसप्भूयसाहणे ॥ नाणं च दंसणं चेव । चरितं चेव निच्छए ॥ ३३ ॥ व्याख्या-पुनर्गौतमो वदति, हे केशीकुमारश्रमण! निश्चयनये मोक्षसद्भूतसाध
IP॥८३८॥ नानि ज्ञानदर्शनचारित्राणि संति. मोक्षरूपस्य कार्यस्य ज्ञानदर्शनचारित्राणि सत्यानि साधनानि
For Private And Personal Use Only