SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२२६॥ उत्तरा- | जीवास्ते पंचधाः प्रकीर्तिताः, शुद्धोदकं मेघसमुद्रादेर्जलं, अवश्यायः शरदादिषु ऋतुषु प्राभातिक सूक्ष्मवर्षारूपः, हरितनुः स पृथ्वीभवस्तृणाग्रबिंदुः, महिका धूमरी, गर्भमासेषु सूक्ष्मधूमरूपजलवृ. ष्टिरूपा. 'हिमे' इति हिमजलं खंधारदेशादौ प्रसिद्धं. ॥ ८६ ॥ तत्र सूक्ष्मा अप्कायजीवा एकविधा अनानात्वास्तीर्थकरैर्व्याख्याताः. तत्र सूक्ष्मा अप्कायजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मके लोके वर्तते बादरा अप्कायजीवा लोकस्यैकदेशे वर्तते. ॥ ८७॥ ॥ मूलम् ॥-संतई पप्पणाईया। अपजवसियावि य ॥ ठिई पडुच्च साईया। सपजवसियावि य ॥ ८८ ॥ व्याख्या-संततिं प्रवाहमार्गमाश्रित्याप्कायजीवा अनादिकाः, पुनरपर्यवसिता अपि. स्थितिं भवस्थिति कायस्थितिं चाश्रित्य सादिकास्तथा सपर्यवसिता अवसानरहिता अपि वर्तते.॥ है ॥ मूलम् ॥-सत्तेव सहस्साइं। वासाणुकोसिया भवे ॥ आउठिई आऊणं । अंतोमुहृत्तं जहहै नियं ॥ ८९॥ व्याख्या-अपामप्कायजीवानां सप्तैव सहस्राणि वर्षाणामुत्कृष्टायुषःस्थितिर्भवेत्, ज घन्यतातर्मुहत भवेत् ॥ ८९॥ HWORKHAARAK HEADHAN NEWS द॥१२२६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy