________________
Shri Mahavir Jain Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
CAOCALCH
जरामरणकांतारे. ॥४७॥
॥ मूलम् ॥-जहा इहं अगणी उण्हो । इत्तो अणंतगुणो तहिं ॥ नरएसु वेयणा उपहा । असाया वेइया मए ॥४८॥ व्याख्या-हे पितरौ! येषु नरकेष्वहमुत्पन्नस्तेषु नरकेषु मयोष्णाः स्पर्शनेंद्रियदुःखदा असातावेदना वेदिता भुक्ताः. कीदृशा उष्णाः? यथेहमनुष्यलोकेऽग्निरुष्णो वर्तते, इतोऽग्नेः स्पर्शात्तत्र नरकेष्वनंतगुणोऽग्निस्पर्शः, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति गम्यते. ॥४८॥
॥ मूलम् ॥-जहा इह इमं सीयं । इत्तोणंतगुणं तहिं ॥ नरएसु वेयणा सोया। असाया वेइया मए ॥ ४९ ॥ व्याख्या-यथेह मनुष्यलोके इदं प्रत्यक्षं शीतं वर्तते, इतः शीतात्तत्र नरकेषु मया
शीता स्पर्शनेंद्रियदुःखदाऽसातावेदनाऽनंतगुणाधिका भुक्ताऽनुभृता. ॥ ४९ ॥ &ा ॥भलम् ॥-कंदतो कंदुकुंभीसु । उद्पाओ अहोसिरो॥ हयासणे जलंतंमि । पक्कपुवो अणं| तसो ॥ ५० ॥ व्याख्या-हे पितरावहं कंदुकुंभीषु पाकभाजनविशेषासु लोहमयीषु हुताशने देवमा
OOLCA.AMRAGGC
For Private And Personal Use Only