________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥७०६॥
ACHA-
HEREASE
याकृते वहावनंतशो बहुन् वारान् पक्कपूर्वः, पूर्व पक्व इति पक्कपूर्वः. कीदृशोऽहं ? ऊर्ध्वपाद ऊर्ध्वचरणः, च पुनरधःशिरा अधोमस्तकः. अहं किं कुर्वन्? क्रंदन पूत्कृतिं कुर्वन्. कीदृशे हताशने ? ज्व| लति देदीप्यमाने. ॥ ५० ॥
॥ मूलम् ॥–महादवग्गिसंकासे । मरुमि वयरवालुए। कलंबवालया एव । भट्टपुवो अणंतसो ॥ ५१ ॥ व्याख्या-हे पितरो! कलंबवालुकाया नद्या मरूमि वालुकानिवहेऽनंतशो वारंवारमहं दग्धपूर्वः. कलंबवालुका नरकनदी, तस्याः पुलिनधूल्यां भ्रष्टपूर्वः, यथात्र चणकादिधान्यानि भ्राष्ट्र भुज्यंते, तथाहमपि बहुशो दग्धः. कथंभूते मरौ? महादवाग्निसंकाशे महादवानलसदृशे दाहकशक्तियुक्ते. पुनः कीदृशे मरी? वज्रवालुके, वज्रवालुका यस्य स वज्रवालुकस्तस्मिन् वज्रवालुके.॥५१॥
॥ मूलम् ॥–रसंतो कंदुकुंभीसु । उहुँ बद्धो अबंधवो ॥ करवत्तकरवयाईहिं । छिन्नपुवो अणंतसो ॥ ५२ । व्याख्या-हे पितरौ! पुनरहं कंदुकुंभीषु लोहमयपाचनभांडविशेषेषु ऊध्ध्वं वृक्षशाखादौ बद्धः सन् परमाधार्मिकदेवैरिति बुध्या मायमबद्धः कुत्रचिन्नष्ट्वा यायात्, तस्मादधोदेशे कुंभी
A-KA-CA
७०६॥
For Private And Personal Use Only