________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrh.org
Acharya Shri Kalassagersi Gyanmandie
उत्तरा
सटीक
॥२०९॥
000000000000000000004
जे संति परिनिव्वुडा ॥ २८ ॥ व्याख्या-ते भिक्षादा भिक्षावृत्तयः साधवोऽथवा गृहस्थाः श्राद्धाः संयम पुनस्तपः शिक्षयित्वा हृदि धृत्वा तानि स्थानानि गच्छंति प्राप्नुवंतीति तृतीयगाथायाः संबंधः. ते के भिक्षादाः ? पुनस्ते के च गृहस्थाः ? ये परिनिर्वृताः संति, परि समंतान्निवृता विधूतकषायमलाः, तानि कानि स्थानानि ? उत्तराणि सर्वेभ्यो देवलोकेभ्य उपरिस्थानि पंचानुत्तरविमानानि, | पुनः कीदृशानि तानि ? विमोहान्यज्ञानरहितानि, येषु स्थानेषत्पन्नानां देवानां मिथ्यात्वाभावात् सम्यक्त्वं भवतीत्यतो विमोहाान, पुनः कीदृशानि? द्युतिमंति दीप्तियुक्तानि प्राकृतत्वालिंगव्यत्ययः. पुनः कीदृशानि स्थानानि? यक्षैर्देवैः समाकीर्णानि सहितानि, पुनः कीदृशानि ? आसमंतादाह्रादपूर्वक दुःखराहित्येन उष्यते येषु तान्यावासानि. कथंभूतास्ते भिक्षादा गृहस्थाश्च ? यशखिनः, कुत्रचिट्टीकातरेऽत्र गाथायामुक्तानि साधुश्राद्धानां विशेषणानि संति, पुनः कीदृशा भिक्षादगृहस्थजीवदेवाः? 'दीहाउया' दीर्घायुषः पल्यसागरोपमजीविनः, पुनः कीदृशाः?ऋद्धिमंतो रत्नादियुक्ताः, पुनः कीदृशाः? समृद्धा अत्यंतप्रकटाः, पुनः कीदृशाः? कामरूपिणः, कामं स्वेच्छापूर्व रूपं येषां ते काम
30000000000000000000
॥२०९॥
For Private And Personal Use Only