________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२०८॥
000000000000000000
सुव्रतोद्वादशवतधारकः सन् त्वपर्वतो मुच्यते, त्वक् चर्म पर्व जानुकूर्परगुल्फादि, ततो मुक्तोभवति, ओदारिकशरीरान्मुच्यते, पुनः स श्राद्धो यक्षसलोकतां गच्छेत्, सह लोकेन वर्तत इति सलोकः, यक्षैर्देवैः सलोको यक्षसलोकस्तस्य भावो यक्षसलोकता तां देवजातित्वं प्राप्नोतीत्यर्थः. अत्र पण्डितमरणप्रस्तावेऽप्यवसरप्रसंगाहालपण्डितमरणमुक्तं. ॥ २४ ॥
॥मूलम् ॥-अह जे संबुडे भिक्खू । दुन्नं अन्नयरे सिया ॥ सवदुक्खपहीणे वा । देवे वावि महहिए ॥ २५॥ व्याख्या-अथानंतरं यः संवृतः पंचाश्रवनिरोधको भिक्षुःसर्वदुःखप्रहीणे मोक्षेऽथवा | देवे देवलोके, तयोर्द्वयोः स्थानयोर्मध्येऽन्यतरस्मिन्नेकस्मिन् स्थाने स्यात्, कीदृशो देवः स्यात् ? महद्धिको महती ऋद्धिर्यस्य स महर्द्धिकः ॥ २५ ॥
॥ मूलम् ॥-उत्तराई विमोहाइं । जुइमंताणु पुव्वसो ॥ सामाइन्नाइ जक्खाहिं । आवासाई जसंसिणो ॥ २६ ॥ दीहाउया इढिमंता। समिद्धा कामरूविणो॥ अहुणोववन्नसंकासा । भुजो अच्चिमालिप्पभा ॥ २७॥ ताणि ठाणाणि गच्छंति । सिक्खित्ता संयमं तवं ॥ भिक्खाए वा गिहत्थे वा।
000000000
। २०८॥
For Private And Personal Use Only