________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥२१०॥
0000000000000000000
रूपिणः, यादृशं रूपं मनसि वांछंति तादृशं कुर्वतीत्यर्थः. पुनः कीदृशाः? अधुनोत्पन्नसंकाशाः, येषां कांतिऋद्धिदीप्तिवर्णादिकं दृष्ट्वति ज्ञायते यदेते इदानीमुत्पन्नाः संति, पुमः कीदृशाः? भृयोऽर्चिमालिप्रभाः कोटिसूर्यप्रभाः. अर्चिषा ज्योतिषा मालंते शोभंते इत्येवंशीला आर्चमालिनः सूर्याः, भूयांसश्च तेऽर्चिमालिनश्च भयोर्चिमालिनस्तद्वत्प्रभा येषां ते भूयोर्चमालिप्रभाः..
॥ मूलम् ॥-तेसिं सुच्चाण पुजाणं । संजयाणं वुसीमओ॥ न संतसति मरणंते । सोलवंता बहुस्सुया ॥३०॥ व्याख्या-शीलवंतः साध्वाचारसहिता बहुश्रुताः साधवो मरणांते मरणे समोपे समागते सति न संत्रसति न भयं प्राप्नुवंति. किं कृत्वा ? तेषां सत्पूज्यानां संयतानां भावितभिक्षुणामुक्तस्वरूपस्थानप्राप्तिं श्रुत्वा, पुनः कीदृशानां संयतानां? वश्यवतां. ॥ ३०॥
॥ मूलम् ॥-तुलया विसेसमादाय । दयाधम्मस्स खतिए ॥ विप्पसीइज मेहावी । तहभूएण अप्पणा ॥ ३०॥ व्याख्या-मेधावी बुद्धिमान् साधुस्तथाभृतेन विषयकषायरहितेनात्मना विप्रसीदेव, विशेषेण प्रसन्नतां भजेत, किं कृत्वा? बालपंडितमरणे 'तुलिया' इति तोलयित्वा परी
900000000Essace
॥ २१०॥
For Private And Personal Use Only