________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२११॥
900000000000000000000
क्ष्य पुनर्विशेषमादाय बालमरणात्पंडितमरणाच विशेष विशिष्टत्वमादाय गृहोत्वा तथैव दयाधर्मस्य | यतिधर्मस्य क्षांत्या क्षमया कृत्वा विशेषमादायान्येभ्यो धर्मेभ्यः क्षमया साधुधमों विशिष्ट इति ज्ञात्वा विप्रसीदेत् कषायादिभ्यो विरक्तो भवेदित्यर्थः ॥ ३०॥
॥मूलम् ॥-तओ काले अभिप्पेए । सवी तालसमंतिए ॥ विणइज लोमहरिसं । भेयं देहस्स कंखए ॥३१॥व्याख्या-ततः कषायोपशमनानंतरं काले मरणसमयेऽभिप्रेते सति रुचिते सति श्रद्धी श्रद्धावानंतिके गुरूणां समीपे तादृशो भूयात्, उत्पन्नं रोमहर्ष रोमांचं हामे मरणं भावीति भयाभिसूचकं रोमोद्गमं विनयेत् स्फेटयेत्, मरणभयं न कुर्यात्, देहस्य भेदं कांक्षेत्, शरीरस्य त्यागम81 भिलपेत्, यादृशो हर्षों दीक्षावसरे यादृशो हर्षः संलेखनावसरे, तादृशो हषों मरणसमयेऽपि विधेयो | न भेतव्यमित्यर्थः ॥३१॥
॥ मूलम् ॥-अह कालम्मि संपत्ते । आघाय स समुस्सयं ॥ सकाममरणं मरई। तिण्णमनयरं मुणित्ति बेमि ॥३२॥ व्याख्या-अथ काले मरणे संप्राप्ते सति मुनिः समुच्छ्रयमभ्यंतरशरीरं
000000000000000000000
॥२११॥
For Private And Personal Use Only