________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥३२८॥
3000000000000000000004
कंडुमुनिस्तान् त्रीन् प्रत्येवमुवाच साधुषु साधुहितं वदन्न दुष्यो भवति, कंडूपशमनाय कर्णधृतोऽपि शलाकासंचयोऽयुक्त एव, परमसहता मया धृतास्तीति. एवं चत्वारोऽपि परस्परं संबुद्धाः सत्यवादिनःसंयमाराधकाः केवलज्ञानमासाद्याशवं जग्मुः अत्र नमिप्रसंगात्प्रत्येकबुद्धचतुष्टयकथा कथिता.॥
॥इति नमिप्रवज्याख्यं नवममध्ययनं संपूर्णम् ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां नमिप्रव्रज्याख्यनवमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु॥ 1900903930000000000000000000003933930001099999999990saan
॥ अथ दशममध्ययनं प्रारभ्यते ॥ NIGGE000000000000000003erseSNEHCECE0000000000000000000002 नवमेऽध्ययने चारित्रविषये निष्कंपत्वमुक्तं, तनिष्कंपत्वं शिक्षात एव भवति, ततो दशमेऽध्ययने शिक्षा वदति, इति नवमदशमाध्ययनयोः संबंधः. दशममध्ययनं श्रीगौतममुद्दिश्य श्रीवीरेणाभिहितमिति गौतमवक्तव्यता तावदुच्यते
000000000000000000000
॥३२८॥
For Private And Personal Use Only