________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा- ॥मूलम्।।-एगया देवलोएसु । नरएसुवि एगया ॥एगया आसुरं कायं। अहाकम्मे हि गच्छइ॥३॥ ॥१२८॥
व्याख्या-एकदैकस्मिन् काले देवलोकेषु देव उत्पद्यते, पुनः स एव जीव एकदा नरकेषु नारक उत्पद्यते, एकदा आसुरं कायं, असुरकुमारभावं प्राप्नोति. एवं जीवो यथा कर्मभिर्गच्छति, यस्मिन् समये जीवो यादृशानि कर्माणि बध्नाति तादृशीं गतिं जीवो व्रजतीत्यर्थः ॥३॥
॥मूलम्॥-एगया खित्तिओ होइ। तओ चंडालबोकसो॥ तओ कोडपयंगोय। तओ कुंथ पिपीलिआ ॥व्याख्या-जीव एकदाक्षत्रियोभवति. ततोऽनंतरंस जीवश्चंडालो भवति, ततश्च बोकसोऽपिजीवो भवति, यस्य शूद्रः पिता भवति माता च ब्राह्मणी भवति, तत्पुत्रो बोकस उच्यते, ततस्तत्र जातो धर्मस्य | दुर्लभत्वात्कीटो भवति, च पुनः पतंगो भवति, ततश्च कुंथुर्भवति, पिपीलिका कोटिका भवति, ग्रंथा
रे एतेऽपि जातिकुलभेदा उक्ताः संति, यस्य ब्राह्मणः पिता शूद्री माता भवति स निषीद उच्यते,
यस्य ब्राह्मणः पिता वैश्या माता भवति स चांबुष्ट उच्यते, यस्य च निषादः पितांबुष्टा च माता 18 भवति स वोक्स इत्युच्यते. ॥४॥
300000000000000000000
19006360660€€€42900
all॥ १२८॥
For Private And Personal Use Only