________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersul Gyarmande
सटोक
उत्तरा॥६३
ताः, तेषां यो भक्तो लोकः स तद्वंदनार्थं गच्छति. राज्ञा भणितं, वयमपि यास्यामः. नमुचिनोक्तं तर्हि त्वया तत्र मध्यस्थेन भाव्य, यथाहं वादं कृत्वा तान्निरुत्तरीकरोमि. राजा नमुचिसहितस्तत्र गतः. नमुचिना भणितं, भो श्रमणाः! यदि यूयं धर्मतत्वं जानीथ तर्हि वदथ ? सर्वेऽपि मुनयः क्षुद्रोऽयमिति कृत्वा मौनेन स्थिताः. ततो नमुचिर्भृशं रुष्टः सूरिंप्रत्येवं भणति, एष बयल्लः (बलद) किं जानाति ? ततः सूरिभिर्भणितंभणामः किमपि यदि ते मुखं खर्जति. इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितं, भगवन्नहमेवैनं निराकरिष्यामि. इत्युक्त्वा क्षुल्लकेन स वादे निरुत्तरीकृतः, साधूनामुपरि द्वेषं गतः. रात्रौ च चरवृत्त्यैकाक्येव मुनिवधार्थमागतो देवतया स्तंभितः. प्रभाते तदाश्चयं दृष्ट्वा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनागपुरं, महाप
युवराजस्य मंत्री जातः. इतश्च पर्वतवासी सिंहबलो नाम राजा, स च कोहाधिपतिरिति महापद्मदेशं विनाश्य कोट्टे प्रविशति, ततो रुष्टेन महापद्मेन नमुचिमंत्री पृष्टः, सिंहबलराजग्रहणे किंचिदुपायं जानासि? नमुचिनोक्तं सुष्टु जानामि. ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपा
॥६३८॥
OFFIC
For Private And Personal Use Only