SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersul Gyarmande सटोक उत्तरा॥६३ ताः, तेषां यो भक्तो लोकः स तद्वंदनार्थं गच्छति. राज्ञा भणितं, वयमपि यास्यामः. नमुचिनोक्तं तर्हि त्वया तत्र मध्यस्थेन भाव्य, यथाहं वादं कृत्वा तान्निरुत्तरीकरोमि. राजा नमुचिसहितस्तत्र गतः. नमुचिना भणितं, भो श्रमणाः! यदि यूयं धर्मतत्वं जानीथ तर्हि वदथ ? सर्वेऽपि मुनयः क्षुद्रोऽयमिति कृत्वा मौनेन स्थिताः. ततो नमुचिर्भृशं रुष्टः सूरिंप्रत्येवं भणति, एष बयल्लः (बलद) किं जानाति ? ततः सूरिभिर्भणितंभणामः किमपि यदि ते मुखं खर्जति. इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितं, भगवन्नहमेवैनं निराकरिष्यामि. इत्युक्त्वा क्षुल्लकेन स वादे निरुत्तरीकृतः, साधूनामुपरि द्वेषं गतः. रात्रौ च चरवृत्त्यैकाक्येव मुनिवधार्थमागतो देवतया स्तंभितः. प्रभाते तदाश्चयं दृष्ट्वा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनागपुरं, महाप युवराजस्य मंत्री जातः. इतश्च पर्वतवासी सिंहबलो नाम राजा, स च कोहाधिपतिरिति महापद्मदेशं विनाश्य कोट्टे प्रविशति, ततो रुष्टेन महापद्मेन नमुचिमंत्री पृष्टः, सिंहबलराजग्रहणे किंचिदुपायं जानासि? नमुचिनोक्तं सुष्टु जानामि. ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपा ॥६३८॥ OFFIC For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy