SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०९॥ DC000036 96990000@@ तयोक्तं-राइसरिसवमित्ताई। परच्छिद्दाइं पाससि ॥ अप्पणो बिल्लमित्ताई। अपि छिदाइं न पाससि ॥१॥ तव पतगृहे किमस्तीति तया प्रत्युतोपालब्धस्तथाप्यसो न प्रतिबुद्धः. अग्रे चलता तेनाचार्येण 3 स्कंधवारगतो राजा दृष्टः, तेन राज्ञाचार्यो वंदितः, प्रोक्तं च हे प्रभो ! पात्रकं धर? प्रासुकमोदकान् गृहाण ? ततः स पात्रक्षिप्ताभरणदर्शनभीत्यावददहमद्याहारं न करिष्ये,राज्ञा च हठाउझोलिकातः पात्रं कर्षितं, आभरणानि दृष्टानि, राज्ञोक्तं हे अनार्य ! किं त्वया मत्पुत्रा व्यापादिताः ? इत्यादिवचनैस्तर्जितः स सूरिर्भयभ्रांतोन किंचिदक्ति, पश्चान्मायाजालं संहृत्य स शिष्यदेवः प्रकटीभूतः, स्ववृत्तांतं चाकथयत, एवं चोपदिष्टवान् हे प्रभो ! यथा नाटयं पश्यता षण्मासान् यावत्क्षुत्तषा न ज्ञाता, एवं देवा अपि दिव्यनाटयं पश्यंतो न किंचित्स्मरंति, नाप्यत्रागमनोत्साहं कुर्वति, यतः सिद्धांतेऽप्युक्तंसंकंतदिवपेमा। विसयपसत्ता सम्मतकत्तवा ॥ अणहीणमणुअकजा । नरभवमसुहं न इंति सुरा ॥१॥ इत्यादि शिष्यदेववाक्यः स प्रतिबुद्धः, सिद्धांतवचनास्थां कृत्वा पुनः संयमे लीनः, पूर्व तेन दर्शनपरीषहो न सोढः, पश्चात्सोढः. अथ कस्य कर्मण उदये कः परीषहोदयः स्यादित्याह-दर्शन 00000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy