________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
सटोक
सन् विहरेत्. इति जंबूस्वामिनः प्रश्नवाक्यं श्रुत्वा सुधर्मास्वामी प्राह
॥ मूलम् ॥-इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सुच्चा निसम्म संयमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते वि
हरिजा. व्याख्या-हे जंबू! इमानि प्रत्यक्षं वक्ष्यमाणानि खलु निश्चयेन तानि स्थविरैर्भगवद्भिर्दश ॐ ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, यानि दश ब्रह्मचर्यसमाधिस्थानानि शब्दतः श्रुत्वा, निशम्या- |
र्थतो हृद्यवधार्य भिक्षुः साधुः संयमबहुलः समाधिबहलो गुप्तो गुप्तेंद्रियो गुप्तब्रह्मचारी सर्वदाप्रमतोऽप्रतिबद्धविहारी सन् विचरेत. तानि समाधिस्थानानि निरूपयति
॥ मूलम् ॥ तं जहा-विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे. व्याख्या-तद्यथा-तानि यथा संति तथा निरूपयामि, हे जंबू! स निग्रंथो भवेत् , स इति कः? यो विविक्तानि स्त्रीपशुपंडगादिभिर्विरहितानि शयनानि पट्टिकासंस्तारकादीनि, अर्थात् शयनादीनां स्थानानि सेवेत कायेनानुभवेत् , अयमन्वयार्थः. यः स्त्रीपशु
॥५३८॥
For Private And Personal Use Only