SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥५३७॥ कायगुप्तियुक्तः गुप्तेंद्रियःसन्, अत एव गुप्त नवगुप्तिसेवनाद गुप्तं सुरक्षितं ब्रह्य चरितुं सेवितुंशीलं यस्य स गुप्तब्रह्मचारी स्थिरब्रह्मचर्यधारकः सन् सदा सर्वदाऽप्रमत्तोऽप्रमादो सन् विहारं कुर्यात्. यतो हि पूर्व यः साधुर्ब्रह्मचर्यसमाधिस्थानानि शृणोति स साधुर्ब्रह्मचर्यपालने स्थिरो भवति. यदुक्तं-सुच्चा जाणइ कल्लाणं । सुच्चा जाणइ पावगं ॥ उभयपि जाणइ सोचा । जं सेयं तं समायरे ॥ १॥ इति | श्रुत्वा जंबूः प्राह ॥मूलम् ॥ कयरे खल थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता? जे भिक्ख सुच्चा निसम्म संयमबहले संवरवहले समाहिबहले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमते विहरेजा. व्याख्या-हे स्वामिन् ! यानि ब्रह्मचर्यस्थानानि भिक्षुःसाधुःशब्दतःश्रुत्वा, अर्थतो हृद्यवधार्य संयमबहलः संवरबहुलः सामाधिबहुलो गुप्तो गुप्तेंद्रियो गुप्तब्रह्मचारी सदाऽप्रमादो विचरेत्, तानि खलु निश्चयेन कतराणि कानि ब्रह्मचर्यसमाधिस्थानानि तैः स्थविरैर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रतिपादितानि? यानि भिक्षुः श्रुत्वा निशम्य संयमबहुलः संवरबहुलो गुप्तो गुप्तेंद्रियो गुप्तब्रह्मचारोसदाऽप्रमत्ताः HOCOLANCHOCOCCA. ॥५३७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy