________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटोक
पंडकादिरहितस्थानानि सेवेत स निग्रंथो भवेदित्यर्थः. अथ व्यकिरेकेणार्थमाह-यस्मिन् सति यद्भवेत् सोऽन्वयः. यस्मिन्नसति यन्न भवेत् स व्यतिरेकः. व्यतिरेकं दर्शयति-'नो इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ, से निग्गंथे' हे जंबू! स निग्रंथो नो भवेत्, स कः? यः स्त्रीपशुपंडकादिसंसक्तानां स्त्रीपशुपंडकादिसेवितानां शयनासनानां सेवितोपभोक्ता भवेत्. इति वचनं श्रुत्वा शिष्यः प्राह। ॥ मूलम् ॥-तं कहमिति चेत् आयरियाह. व्याख्या-हे स्वामिन् ! तत्पूर्वोक्तं कथं? केनोत्पत्तिप्रकारेण? इति चेदेवं यदि मन्यसे इति शिष्येण पृष्टव्ये सत्याचार्य आह
॥ मूलम् ॥-निग्गंथस्स खलु इत्थियपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायक हविज्जा, केवलिपन्नत्ताओ धम्माओ भंसेजा, तम्हा
॥५३९॥ खलु नो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे ॥ व्याख्या-हे शिष्य! |PI
For Private And Personal Use Only