________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
॥१२०४॥
॥ मूलम् ॥-फासओ लुक्खए जे उ । भइए से उ वन्नओ ॥ गंधओ रसओ चेव । भइए सटोक संठाणओवि य ॥ ४२ ॥ व्याख्या-यः पुद्गलः स्पर्शतो रूक्षो भवति, स पुदगलो वर्णतो गन्धतो रसतः संस्थानतश्च भाज्यः. एवं स्पर्शाष्टकमीलने जातं षट्त्रिंशं शतं ( १३६). ॥ ४२ ॥ अथ || संस्थानभेदानाह
॥ मूलम् ॥-परिमंडलसंटाणे । भइए से उ वन्नओ॥ गंधओ रसओ चेव । भइए फासओवि य ॥ ४३ ॥ व्याख्या-यः परिमंडलसंस्थानपुद्गलः, स वर्णतो गन्धतो रसतो भाज्यः, तथा स्पर्शतोऽपि भाज्यः. एकस्मिन् परिमंडलसंस्थाने चूडिकाकृतिमति पुद्गले वर्णानां पंचानां मध्ये कश्चिद्वों भवति, गन्धयोरुभयोर्मध्ये कश्चिद्गन्धो भवति, रसानां पंचानां मध्ये कश्चिद्रसो भवति, स्पर्शानामष्टानां मध्ये कश्चित्स्पशों भवति. ॥ ४३॥
॥ मूलम् ॥-संठाणओ भवे वट्टे । भइए से उ वन्नओ। गंधओ रसओ चेव । भइए फास-IP१२०४॥ ओवि य ॥ ४४ ॥ व्याख्या-यः पुद्गलः संस्थानतो 'बट्टे' इति वर्तुलो लड्डुकाकृतिर्भवति, स
For Private And Personal Use Only