________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२०५॥
AKAK+
C
पुद्गलो वर्णतो गन्धतो रसतश्च भाज्यः. तथा स्पर्शतोऽपि भाज्यः ॥४४॥
सटोक ॥ मूलम् ॥-संठाणओ भवे तं से । भइए से उ वन्नओ॥ गंधओ रसओ चेव | भइए फासओवि य ॥ ४५ ॥ व्याख्या-यः पुद्गलः संस्थानतस्तिस्रो भवेत्, सोऽपि पुद्गलो वर्णतो गंधतो रसतश्च भाज्यः, तथा स्पर्शतोऽपि भाज्यः. ॥४५॥
॥ मूलम् ॥-संठाणओ य चउरंसो । भइए से उ वन्नओ॥ गंधओ रसओ चेव भइए फासओवि य॥४६॥ व्याख्या-यः पुद्गलः संस्थानतश्चतुरस्रो भवेत, सोऽपि वर्णतो गंधतो रसतश्च स्पर्शतश्चापि भाज्यः. ॥४६॥
॥ मूलम् ॥-जे आययसंठाणे। भइए से उ वन्नओ। गंधओ रसओ चेव। भइए फासओवि य ॥४७॥व्याख्या-यः पुद्गल आयतसंस्थानःस वर्णतो गन्धतो रसतः स्पर्शतश्चापि भाज्यः. एवं संस्थानपंचकभंगसंयोगे लब्धं शतं॥४७॥इति पुद्गलानांवर्णगन्धरसस्पर्शसंस्थानानां भेदा उक्ताः. अथ तेषां
15॥१२०५॥ क्रमेण प्रत्येकं प्रत्येकं संख्यां वदति, तद्यथा-एकस्मिन्नेकस्मिन् पुद्गलाश्रितवर्णे गन्धौ द्वौ, रसाः पंच,
A-KOLKACHCHCOURS
K
व
For Private And Personal Use Only