________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
सटीकं
उत्तरा
000000000000000000000
हिस्सए ॥१॥ कूणिकेनेमां वाणी श्रुत्वा स कूलवालकश्रमणो विलोक्यमानस्तत्र स्थितो ज्ञातः, राजगृहादाकारिता मागधिका गणिका, तस्याः सर्व कथितं, तयापि प्रतिपन्नं तं कूलवालकश्रमणमहमत्रानेष्यामीति. सा कपटश्राविका जाता, सार्थेन तत्रागता, तं कूलवालकं वंदित्वा भणति स्थाने स्थाने चैत्यानि साधूंश्च वंदित्वाहं भोजनं कुर्वे, यूयमत्र श्रुताः, ततो वंदनार्थमागता, अनुग्रहं कुरुत? प्रासुकमेषणीयं भक्तं गृह्णीत ? इति श्रुत्वा कूलवालकश्रमणस्तस्या उत्तारके गतः, तया च नेपालगोटकचूर्णसंयोजिता मोदका दत्ताः, तद्भक्षणानंतरं तस्यातीसारो जातः, तया औष| धप्रयोगेण निवर्तितः, प्रक्षालनोदर्तनादिभिस्तया तस्य चित्तं भेदितं, स कूलवालकश्रमणस्तस्यामासक्तोऽभूत्, तयापि स्वशीभूतः स साधुः कूणिकसमीपमानीतः, कूणिकेनोक्तं भोः कूलवालकश्रमण! यथेयं वैशालीनगरी गृह्यते तथा क्रियतां? कूलवालकेनापि तद्वचः प्रतिपद्य नैमित्तिकवेषेण वैशालीनगर्यभ्यंतरे गत्वा मुनिसुव्रतस्वामिस्तूपप्रभावो नगरीरक्षको ज्ञातः, नैमित्तिकोऽयं नगरीलोकैः पृष्टः कदा नगरीरोधोऽपगमिष्यति? स प्राह यदैनं स्तूपं यूयमपनयत तदा
JOGGGG6666666666G6096
For Private And Personal Use Only