________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
॥
७॥
•-
g@
नगरीरोधापगमो भवतीति श्रुत्वा तैलोकैस्तथा कृतं. कूलवालश्रमणेम बहिर्गत्वा सज्जितः कूणिकस्तेन तदैव स्तूपप्रभावरहिता सा नगरी भग्ना, एवं पतितः कूलवालकश्रमणोऽविनीतत्वात्. इति कूलवालककथा. अथाविनीतस्य दोषपूर्व दृष्टांतमाह
॥ मूलम् ॥-जहा सूणी पूइकन्नी। निकसिज्झइ सव्वसो ॥ एवं दुस्सीसपहिणीए । मुहरी निक्कसिज्झइ ॥ ४ ॥ व्याख्या-एवममुना प्रकारेणानेन दृष्टांतेन दुःशीलो दुष्टाचारःप्रत्यनीको गुरूणां द्वेषी, पुनर्मुखरी वाचालः, एतादृशः कुशिष्यो दुर्विनीतो निष्कास्यते गणात् संघाटकात् बहिः कियते, अथवा मुहरी मुखं अरिर्यस्य स मुखारिरसंबद्धभाषी, प्राकृतत्वात् मुहरीतिशब्दः, केन दृष्टांतेन निष्कास्यते? यथा पूतिकर्णी सटितकर्णी शुनी कुकुरी सर्वतः सर्वस्थानकाद्गृहादितः सवार्निष्कास्यते, अत्र शुनीनिर्देशोऽधिकनिंदासूचकः, सटितकर्णीतिविशेषणेन सर्वांगकृमिकलाकुलं सूचितं, इत्यनेन दुर्विनीतत्वं त्याज्यं ॥ ४॥ अथ पुनस्तदेव दृढयति. ॥मूलम् ॥-कणकुंडगं चइताणं । विठं भुंजइ सूयरो॥ एवं सीलं चइताणं । दुस्सीले रमह
ថ្មីប្ដីម៏ដ៏ថ្លៃថ្លៃបចំ
@@@@@@@
॥ ७
॥
For Private And Personal Use Only