________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥५९॥
0000000000000000000
नगरी गतः, तावतोज्जयिन्या आर्यरोहाचार्यास्तत्रागताः, पृष्टं साधुना तेनोजयिन्याः स्वरूपं, तैरुक्तं सर्व तत्र वरं, परं नृपपुत्रामात्यपुत्रौ साधूनुद्वेजयतः. ततो गुरूनापृच्छय स्वभ्रातृव्यबोधार्थ शीघ्रमुजयिन्यां गतः. तत्र भिक्षावेलायां लोकैर्वार्यमाणोऽपि बाढस्वरेणधर्मलाभ इति पठन् राजकुले प्रविष्टः, राजपुत्रामात्यपुत्राभ्यां सोपहासमाकारितोऽत्रागच्छत? वंद्यते, ततः स तत्र गतः, ताभ्यामुक्तं वेत्सि नर्तितुं? तेनोक्तं बाढं, परं युवां वादयतां? तो तादृशं वादयितुं न जानीतः, ततस्तेन तथा तो कुहितो पृथक्कृतहस्तपादादिसंधिबंधिनी यथात्यंतमाराटिं कुरुतः, तौ तादृशावेव मुक्त्वा साधुरुपाश्रये समायातः. ततो राजा सर्वबलेन तत्रायातस्तमुपलक्ष्य प्रसादनाय तस्य पादयोः पतितः, उवाच च स्वामिन् ! सापराधावपीमो सजीकार्यों, अतःपरमपराधं न करिष्यतः, साधुनोक्तं यदीमा प्रव्रजतस्तदा मुंचामि, राज्ञोक्तमेवमप्यस्तु. ततस्तौ प्रथमं लोचं कृत्वा प्रत्राजितो, तत्र राजपुत्रो निःशंकितो धर्म | करोति, इतरस्त्वम वहति, अहं बलेन पराजित इत्युद्वेगं चेतसि वहति, परं पालयतो द्वावपि चारित्रं शुद्धं मृत्वा तो दिवं गतो. अस्मिन्नवसरे कौशांब्यां तापसश्रेष्टी मृत्वा स्वगृहे शूकरो जातस्तत्र जाति
0000000000000000000000
॥५९॥
For Private And Personal Use Only