SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९८८ ॥ www.kobatirth.org विमानानि च तेषूत्पत्तिर्यस्याः सा कल्पविमानोत्पतिका, तां पुनः कीदृशीमाराधनां ? अंतक्रियां, अंतस्तु संसारस्य कर्मणां वाऽवसानस्य क्रियांतक्रिया, तां, एवंभूतां ज्ञानाद्याराधनां साधयति. कल्पाः सौधर्मादयो देवलोकाः, विमानानि नवग्रैवेयकपंचानुत्तरविमानानि ज्ञानाद्याराधनया कश्चिद्भरतादिवद्दीर्घकालेन मुक्तिं प्राप्नोति, कश्चिद्गजसुकुमालवत्स्वल्पकालेनैव मुक्तिं प्राप्नोतीति भावः ॥ १४ ॥ अर्हच्चैत्यः वंदनानंतरं स्वाध्यायो विधेयः, स च कालं दृष्ट्वैव विधीयते, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥ - कालपडिलेहणयाएणं भंते जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावर - णिजं कम्मं खवे ॥ १५ ॥ व्याख्या - हे भदंत ! कालप्रतिलेखनया, कालस्य प्रादोषिकप्राभातिकादिकस्य प्रतिलेखना प्रत्युप्रेक्षणा, सिद्धांतोक्तविधिना सत्यप्ररूपणाग्रहणप्रतिजागरणा सावधानत्वं कालप्रतिलेखना, तथा जीवः किं जनयति ? गुरुराह - हे शिष्य ! कालप्रतिलेखनया जीवो ज्ञानावरणीयं कर्म क्षपयति. ॥ १५ ॥ कदाचिदकालपाठे प्रायश्चित्तं कर्तव्यं, तदा प्रायश्चित्तकरणे यत्फलं तदपि प्रश्नपूर्वमाह॥ मूलम् ॥ - पायच्छित्तकरणेणं भंते जीवे किं जणयइ ? पायछित्तकरणेणं पावकम्म विसोहिं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ ९८८ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy