________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
उत्तरा ॥९८७॥
SAEXERCASEX
* विहरति, बाह्याभ्यंतरसंतापरहितो विचरति. ॥ १३ ॥ प्रत्याख्यानानंतरं चैत्यवंदना कार्या, अतस्तत्फलं
अनध्यमाहप्रश्नपूर्वमाह| ॥मूलम् ॥-थवथइमंगलेणं भंते जीवे किं जणयह? थवथइमंगलेणं नाणदसणचरित्तबोहिलाभ जणयइ, नाणदंसणचरिसबोहिलाभसंपन्ने य जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेइ. ॥ १४ ॥ व्याख्या हे भदंत ! स्तवः शक्रस्तवरूपः, स्तुतियोवीभूयकथनरूपा, अथवैकादिसप्तश्लोकांता यावदष्टोत्तरशतश्लोका वाच्याः, स्तुतिश्च स्तवश्च स्तुतिस्तवौ, तावेव मंगलं भावमंगलरूपं स्तुतिस्तवरूपं मंगलं, तेन स्तुतिस्तवमंगलेन जीवः किं जनयति ? स्तवस्तुतिमंगलेनेति | पाठस्तु आर्षस्वात्. गुरुः प्रश्नोत्तरमाह-हे शिष्य ! स्तुतिस्तवमंगलेन जीवो ज्ञानदर्शनचारित्रबोधिलाभ जनयति. तत्र ज्ञानं मतिश्रुतादि, दर्शनं क्षायिकसम्यक्त्वं, चारित्रं विरतिरूपं, तद्रुप एव बोधिलाभो जैनधर्मप्रातिनिदर्शनचारित्रबोधिलाभस्तं जनयति. ज्ञानदर्शनचारित्रबोधिलाभसंपन्नश्च जीव आराधनां ज्ञानादीनामासेवनामाराधयति साधयति. कीदृशीमाराधनां? कल्पविमानोत्पतिकां, कल्पाश्च
RAHORING
श॥९८७॥
For Private And Personal Use Only