________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
-CL
॥७२४॥
-MOFACANCIA1-CORRC
| तिसहितः, ईर्याभाषणादाननिक्षेपणोच्चारप्रश्रवणखेलजल्लसंघाणपारिष्टापनिकासमितियुक्तः, पुनस्त्रि-|
गुप्तिगुप्तो मनोवाकायगुप्तिसहितः. पुनः साभ्यंतरवाह्यतपःकर्मण्युद्यतः. पायच्छितं विणओ। वेया| वच्चं तहेव सज्झाओ ॥ झाणं उस्सग्गोवि य । अभिंतरओ तवो होइ ॥१॥ अणसणमूणोयरिआं । वित्तीसंखेवणं रसच्चाओ॥ कायकिलेसो संली-णया य बज्झो तवो होइ ॥२॥ द्वादशविधतपःकर्मणि सावधानो जातः. ॥ ८९ ॥
॥ मूलम् ॥-निम्ममो निरहंकारो। निस्संगो चत्तगारवो ॥ समो य सबभूएसु । तसेसु थावरेसु य ॥ ९॥ व्याख्या-पुनः कीदृशो मृगापुत्रः? निर्ममो वस्त्रपात्रादिषु ममत्वभावरहितः. पुनः कीदृशः निरहंकारोऽहंकाररहितः. पुनः कीदृशः? निस्संगः, बाह्याभ्यंतरसंयोगरहितः, पुनः कीदृशः? त्यक्तगारवो गारवत्रयरहितः, ऋद्धिगारवरसगारवसातागारव इत्यादिगर्वत्रयरहितः. पुनः कीदृशः ? सर्वभूतेषु समो रागद्वेषपरिहारात समस्त प्राणिषु त्रसेषु स्थावरेषु च समस्तजीवेषु सदृशः. ॥ ९॥
॥ मूलम् ॥-लाभालाभे सुहे दुक्के । जीविए मरणे तहा ॥ समो निंदापसंसासु । तहा
ECRET
॥७२४॥
For Private And Personal Use Only