________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥१००७॥
SASA HAKUSHAUREA
हुलस्तादृशो भवति.स च पुनः समाधिबहुलो भवति, समाधिश्चित्तस्वास्थ्यं, तेन बहुलः समाधिबहुलः समाधिप्रधानो भवति. पुनः समाहितश्चापि भवति, ज्ञानदर्शनवांश्च भवतीत्यर्थः ॥ ३९॥ एवंविधः साधुरंते भक्तप्रत्याख्यानवान् स्थात्, अतस्तत्फलं प्रश्नपूर्वमाह
॥ मूलम् ॥-भत्तपञ्चक्खाणेणं भंते जीवे किंजणयइ ? भत्तपच्चक्खाणेणं जीवे अणेगाइं भव| सहस्साइं निरंभइ. ॥ ४०॥ व्याख्या-हे भदंत ! भक्तप्रत्याख्यानेनााहारत्यागेन भक्तपरिज्ञानादिमा जीवः किं फलं जनयति ? गुरुराह-हे शिष्य! भक्तप्रत्याख्यानेन जीवोऽनेकानि भवसहस्राणि निरुणद्धि. ॥४०॥ अथ सर्वप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानं, अतस्तस्य फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥-सभ्पावपच्चख्खाणेणं भंते जीवे किं जणयइ? सभ्पावपच्चख्खाणेण अणियहि जणयइ, अणियहि पडिवन्ने य अणगारे चत्तारि कम्मंसे खवेइ, तं जहा-वेयणिजं १ आउयं २ नामं ३ गोयं ४, पच्छा सिज्झइ. ॥४१॥ व्याख्या-हे भगवन् ! सद्भावेन प्रत्याख्यानं सद्भावप्रत्याख्यानं, तेन सद्भावप्रत्याख्यानेन, सर्वथा पुनः करणस्याऽसंभवादीहशेन विधिना प्रत्याख्यानं करोति, यथा
॥१००७॥
For Private And Personal Use Only