SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३९६॥ PO0s0000000000000 करणीया, अयं तपस्वी आहारार्थमागतोऽस्ति, अयमपि शेषावशेषमाहारं प्राप्नोतु, इति विचार्य मह्यं शुद्धमाहारं दीयतामिति यक्षेणोक्ते सति ते ब्राह्मणाः किं प्राहुरित्याह-॥१०॥ मूलम्॥-उवक्खडं भोयणमाहणाणं । अत्तहियं सिद्धमहेगपक्खं ॥ न उ वयं एरिसमन्नपाणं । दीहामु तुम्भं किमिहं ठिओसि ॥११॥ व्याख्या-रे भिक्षो! इहास्मिन् यज्ञपाटके भोजनं यदुपस्कृतं घृतहिंग्वाधान्यकमिरचलवणजीरकादिभिः कृतोपस्कारं शाकादि, पुनरिह सिद्धं चतुर्विधाहारं राद्धं वर्तते. एकः पक्षो ब्राह्मणो यस्य तत् एकपक्षं, एतदाहारं शूद्रेभ्यो न देयमस्ति, ब्राह्मणानां वर्तते, पुनरिदमाहारमात्मार्थिकं, आत्मार्थे भवमात्मार्थिकं, ब्राह्मणैरप्यात्मनैव भोज्यं, न त्वन्यस्मै कस्मैचिद्देयमित्यर्थः. तु इति तेन हेतुना वयमेतादृशं ब्राह्मणभोज्यमन्नपानं तुभ्यं न दास्यामः. इह त्वं किं स्थितोऽसि? अस्माकं धर्मशास्त्रे उक्तमस्ति-न शूद्राय मतिं दद्या-नोच्छिष्टं न हविःकृतं ॥ न चास्योपदिशेद्धर्म । न चास्य व्रतमादिशेत ॥१॥११॥ तदा यक्षः पुनरवादीत ॥ मूलम् ॥-थलेसु बीयाई ववंति कासया। तहेव निन्नेसु य आससाए ॥ एयाइ सद्धाइ 000000000000000000000 ॥३९६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy