SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३९५॥ 200000 300 www.kobatirth.org तोऽसि ? अस्योत्तरं - भो ब्राह्मणाः ! भिक्षाकाले भिक्षावसरेऽन्नस्यार्थायात्रागतोऽस्मि. कीदृशस्यान्नस्य ? परप्रवृत्तस्य परस्मै परार्थ प्रवृत्तं पक्कं परप्रवृत्तं, गृहस्थेनात्मार्थ राद्धं ॥ ९॥ ॥ मूलम् ॥ - वियरिज्जइ खज्जइ भुज्जइ य । अन्नं पभूयं भवयाणमेयं ॥ जाणाहि मे जायणजीवति । सेसावसेसं लहउ तवस्सी ॥ १० ॥ व्याख्या - अत्र ' भवयाणं ' इति भवतां एतत् समीपतरवर्ति अन्नं प्रभूतं, अद्यते इत्यन्नं भक्ष्यं प्रभृतं प्रचुरं विद्यते तदेव प्रचुरत्वं दर्श्यते, 'विय-. रिज्जइ' इति वितीर्यते दीनहीनानाथेभ्यः सर्वेभ्यो वितीर्यते विशेषेण दीयते, पुनः खाद्यते खज्जकघृतपूरादिकं सशब्दं भक्ष्यते, पुनर्भुज्यते तंडुलमुद्गदाल्यादि सघृतमाकंठं अभ्यवहार्यते इत्यनेन अत्र काचित्कस्यापि भक्ष्यवस्तुनो न्यूनता न दृश्यते यूयं मे इति मां याचनजीविनं जानीत? याचनेन भिक्षया जीविनं जीवितव्यं अस्येति याचनजीवी; तं इति अस्मात्कारणात् तपस्वी सल्लक्षणो मुनिरपि, अत्र शेषावशेषं शेषादपि शेषं शेषावशेषमुद्धरितं प्रांतप्रायमाहारं लभतां प्राप्नोतु, इत्यपि यूयं जानीत. कोऽर्थः ? स मुनिरवादीत्, अत्र अन्नं यत्र तत्र परिष्टाप्यते, भवद्भिरेतादृशी बुद्धिः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ३९५॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy