________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा.
P सटोकं
॥१२६५॥
*%A4%AR.KA+KARAA
र्छिमा गर्भजाश्च लोकैकदेशे व्याख्याताः. ॥ २०० ॥
॥मूलम् ॥-संतई पप्पणाईया । अपजवसियावि य ॥ ठिई पडुच्च साईया । सपजवसियावि य॥१॥ व्याख्या-संततिं प्राप्य ते संमूर्छिमा गर्भजाश्च मनुष्या अनादयोऽपर्यवसिताश्चापि वर्तते. स्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि संति. ॥१॥
॥ मूलम् ।।-पलिओवमाइ तिन्नेओ। उक्कोसेण वियाहिया ॥ आउठिई मणुआणं । अंतोमुहत्तं जहन्निया ॥२॥ व्याख्या-मनुजानां गर्भजानां त्रीणि पल्योपमान्युत्कृष्टेनायुःस्थितिा| ख्याता, जघन्यिका चांतर्मुहूर्तं स्थितिज्ञेया.॥२॥अथ कायस्थितिमंतरकालं चाह द्वाभ्यां गाथाभ्यां
॥ मूलम् ॥–पलिओवमाइं तिन्नेओ। उक्कोसेण तु साहिया ॥ पुत्रकोडो पुत्तेणं । अंतोमु. हृत्तं जहन्निया ॥३॥ कायठिई मणुआणं । अंतरं तेसिमं भवे ॥ अणंतकालमुक्कोसं | अंतोमुहत्तं जहन्नियं ॥४॥ व्याख्या-मनुजानां गर्भजानां त्रोणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन कायस्थितिाख्याता. जघन्यिका चांतर्मुहर्त स्थितियाख्याता, तेषां गर्भजानां मनुजानां
+॥१२६५॥
For Private And Personal Use Only