________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
सटाके
उत्तरा- त्रोणि त्रीणि योजनशतानि लवणसमुद्रमतिक्रम्य विदिक्ष्वेकैकभावेन चत्वारोंतरद्वीपाः, प्रत्येकं योज- ॥१२६४॥
। नशतत्रयविस्ताराः संति. ततस्तत्परतस्तास्वेव चतसृषु दंष्ट्रासु प्रत्येकमेकैकशतयोजनवृद्धथा वर्धिताः |
षट् षट् अंतरद्वीपाः संति. ते च द्वीपाश्चतुर्भिगुणिताश्चतुर्विंशतिसंख्याका भवंति. ततश्चाद्यांतरद्वी. | पचतुष्कसहिता अष्टाविंशतिरंतरद्वीपाः संति. एवं शिखरिणि पर्वतेऽष्टाविंशति याः. सर्वसाम्याच्चैषां
भेदेनाऽविवक्षितत्वात्सूत्रेऽष्टाविंशतिसंख्याकथनं विरोधाय न भवति. तेष्वंतरद्वीपेषु युगलधर्मिका है वसंति, तच्छरोरमानादि कथ्यते-अष्टधनुःशतोच्छ्रायाः, पल्यासंख्यभागायुषः, चतुःषष्टिपृष्टकरंडाः, 8| चतुर्थभक्ताहाराभिलाषवंतः. एकोनाशीतिदिनकृतापत्यपालनाः. तेषां द्वीपानां नामायामविस्तारपरि
ध्यादिविचारस्तु क्षेत्रसमासबृहट्टोकातोऽवसेयः ॥ ९९ ॥ हा ॥ मूलम् ॥-समुच्छिमाण एसेव । भेओ होइ आहियो । लोगस्स एगदेसंमि । ते सव्वेवि | वियाहिया ॥ २०० ॥ व्याख्या-संमूर्छिमानां ह्येष एव भेदः, यत्कर्मभूम्यादिसमुत्पन्नानां गर्भजानां | वातपित्तादिषु ते चतुर्दशभेदैः संभवंति. अंगुलासंख्येयभागमात्रावगाहनास्ते सर्वे मनुष्याः संमू
COCOHORICORICOLE+CC
॥१२६४॥
For Private And Personal Use Only