________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४५३॥
तयोस्तत्राऽवियुक्तयोः सहर्ष दिवसा यांति. अन्यदा ताभ्यां परस्परमेवं विचारितं, यथावाभ्यां कियकालं मुक्तपुरुषाकाराभ्यां स्थातव्यं? एवं च चिंतयतोस्तयोर्गतः कियान् कालः. अन्यदा तत्र समायातो मधुमासः, मदनमहोत्सवे जायमाने सर्वलोको नगराबहिः क्रीडितुमायातः, वरधनुकुमारावपि कौतुकेन नगराइहिर्गतो. निर्भरक्रीडारसनिमग्ने लोकेऽतर्कित एव पातितमिठो निरंकुशो राज्ञो हस्ती तत्रायातः, समुच्छलितकोलाहलो भग्नक्रीडारसो नष्टः समंतान्नारीनिकरः. एका च बालिका समुन्नतपयोधरा नश्यंती तस्य हस्तिनो दृष्टौ पतिता, सा शरणं मार्गयंती इतस्ततः पश्यति, तस्याः परिजनाः पूत्कुर्वन्ति. भयभ्रांतायास्तस्याः पुरो भूत्वा कुमारेण स करी हकितः, एषा च मोचिता. सोऽपि करी तां मुक्त्वा रोषवशविस्तारितलोचनः प्रसारितशुण्डादण्डः शीघ्रं कुमाराभिमुखं धावितः, कुमारेणाप्युत्तरीयवस्त्रं गजाभिमुखं प्रक्षिप्तं. गजेन तद्वस्त्रं शुंडयां गृहीत्वा गगने प्रक्षिप्त, गगनाच्च पुनर्भूमौ निपतितं, तद्ग्रहणाय यावत्करी पुनर्भूम्यभिमुखं परिणमति, तावदुत्प्लुत्य कुमारस्तत्स्कंधमारूढः, स्वकरतलाभ्यां तत्कुंभस्थलमास्फालितवान्. मधुरवचनैश्च संतोषितः सन् करी खवशं
A-CEO-
CA
IPI४५३॥
For Private And Personal Use Only