________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४५२।।
+ॐॐॐ
कुमारस्तद्गृहे, उपचारः कृतः, तत्र महोत्सवेन रत्नवतीपाणिग्रहणं कुमारः कृतवान्, तया सह विषयसुखमनुभवंश्च कियत्कालं तस्थौ. अन्यदा वरधनुवर्षदिवसोऽयेत्युक्त्वा तद्गृहे कुमारेण ब्राह्मणादयो भोजिताः. अस्मिन्नवसरे वरधनुः कृतब्राह्मणवेषो भोजननिमित्तमागतः, एवं भणितुं प्रवृत्तश्च. भो | ज्ञापयंतु तस्य भोज्यकारिणो यथा यदि मम भोज्यं प्रयच्छथ तदा तस्य परलोकवर्तिन उदरे भोज्यं संक्रामति. गृहपुरुषैस्तद्वचः कुमाराय शिष्टं, कुमारोऽपि गृहाद्दहिर्निर्गतः, दृष्टो वरधनुः प्रत्यभिज्ञातश्च. गाढं कुमारेणालिंगितो गृहमध्ये प्रवेशितश्च, स्नानमज्जनभोजनादिभिः सत्कृतश्च. अनंतरं कुमारेण पृष्टो वरधनुः स्ववृत्तांतं जगौ, यथा तस्यां रात्रौ निद्रावशमुपागतेषु युष्मासु सत्सु पृष्टतो धा| वित्वा चौरेणैकेन कुडंगांतरितेन मम पादे बाणप्रहारः कृतः, तद्वेदनापरवशोऽहं निपतितो महीतले, परमपायभीरुत्वेन मया युष्माकं न निवेदितं, रथस्त्वग्रे चलितः. अहं तु शनैः शनैः पतितवृक्षांतराले चलन् महता कष्टेन तस्मिन् ग्रामे प्राप्तो यत्र यूयं स्थिताः, तेन ग्रामाधिपतिना सत्कृतः. युष्माकं प्रवृत्तिं श्रुत्वाहमद्य प्रगुणीभृतो भोजनप्रस्तावे समागतः. यूयमद्य मद्भाग्यान्मिलिताः. अथ
ANSARACHANA
४५२॥
For Private And Personal Use Only