________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥११५३॥
KAAKASABC+
रसो ज्ञातव्यः. अत्यंतमधुररसो ज्ञेय इत्यर्थः ॥ १५॥ अथ षण्णां लेश्यानां गंधमाह
सटोकं ॥ मूलम् ॥-जह गोमडस्स गंधो । सुणगमडस्स व जहा अहिमडस्स ॥ एत्तोवि अणंतगुणो | लेसाणं अप्पलत्थाणं ॥ १६॥ व्याख्या-अप्रशस्तानां लेश्यानां कृष्णनीलकापोतानां तिस्मृणामतोऽप्येभ्यो दुर्गंधेभ्योऽप्यनंतगृणो दुर्गधो भवति. एभ्यः केभ्यः? यादृशो गोमृतकस्य गोकलेवरस्य, तथा शुनो मृतकस्य वा, अथवा यथाऽहिमृतकस्य सर्पकलेवरस्य गंधो भवति, ततोऽनंतगुणो दुर्गधो भवति. इह लेश्यानामप्रशस्तत्वं गंधाद्यशुभत्वादिति भावः ॥ १६ ॥
॥मूलम् ॥-जह सुरहिकुसुमगंधो । गंधवासाण पिस्समाणाणं ॥ एत्तोवि अणंतगुणो। पसस्थलेसाण तिण्हपि ॥ १७॥ व्याख्या-तिसृणामपि प्रशस्तलेश्यानां तैजसीपद्मशुक्लानामेतादृशो गंधो भवति. एतादृशः कीदृशः? यादृशः सुरभिकुसुमानां जातिचंपकादीनां पुष्पाणां गंधवासानां यादृशो गंधो भवति, गंधाश्च वासाश्च गंधवासाः, गंधाः कुष्टपुटपाकनिष्पन्नाः, वासा इतरे कर्पूरकर्च
IM॥११५३॥ रिकाद्याः, तेषां चूर्णीक्रियमाणानां गंधो भवति, अत एभ्योऽपि गंधेभ्योऽनंतगुणो गंधः प्रशस्तले
KACHAKKAEX
For Private And Personal Use Only