SearchBrowseAboutContactDonate
Page Preview
Page 1082
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie E उत्तरा सटीक - ॥११५२॥ HOREOGRE इत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-पद्मायाः पद्मलेश्याया रस ईदृशो ज्ञातव्यः. ईदृशः कीदृशः? यादृशः वरवारुण्याः प्रधानमदिराया रसो भवति, पुनर्विविधानामासवानां कुसुमोत्पन्नानां मद्यानां यादृशो रसो भवति, तथा पुनर्मधुमैरेयकस्य रसो यादृशो भवति, मधु मद्यविशेषं, मैरेयं सरकाभिधानं, मधु च मैरेयं च मधुमैरेयं, तस्य मधुमैरेयस्य रसो यादृग्भवति, अत एभ्यो रसेभ्यः पद्मायाः पद्मलेश्याया रसः परकेणानंतगुणाधिकत्वेन भवति. अयं च रसः किंचिदाम्लकषायो | मधुरश्चेति भाव्यं. ॥ १४ ॥ ॥ मूलम् ॥-ख-जूरमुद्दियरसो । खीररसो खंडसक्कररसो वा ॥ इत्तोवि अणंतगुणो । रसो उ8 सुक्काए नायवो ॥ १५॥ व्याख्या-शुक्लायाः शुक्ललेश्याया ईदृशो रसो भवति. ईदृशः कीदृशः? यादृशः खजूरमृद्वीकयो रसः, खजूरं पिंडखर्जूरं, नदीका द्राक्षा, तयोर्यादृग् रसः स्यात्, तथा पुनहिक् क्षीरस्य दुग्धस्य रसो भवति, तथा खंडशर्कररसो यादृशो भवति, खंडश्चक्षुरसविकारसंस्कारः, शर्करा च तत्प्रभवा, तयो रसो यादृशो भवति, अत एभ्यो रसेभ्योऽपि शुक्ललेश्याया अनंतगुणो SCRICE% ॥११५२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy