SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥११५४॥ श्यानां ज्ञेय इत्यर्थः ॥ १७ ॥ अथ लेश्यानां स्पर्शमाह ॥ मूलम् ॥-जह करगयस्स फासो । गोजिभाए व सागपत्ताणं ॥ एत्तोवि अणंतगुणो। लेसाणं अप्पसस्थाणं ॥१८॥ व्याख्या-अप्रशस्तानां लेश्यानां कृष्णनीलकापोतानां स्पर्श एतादृशो भवति. एतादृशः कीदृशः? यादृशः क्रकचस्य स्पर्शः, पुनर्यादृशो गोजिह्वायाः स्पर्शः, तथा सागक्षस्य पत्राणां स्पों भवति, एभ्यः स्पर्शेभ्योऽप्यशुभानां लेश्यानामनंतगुणः स्पशों ज्ञेयः ॥ १८ ॥ ॥ मूलम् ॥-जह बूररस व फासो । नवणीयरय य सिरीसकुसुमाणं ॥ एसोवि अणंतगुणो। पसत्थलेसाण तिण्हपि ॥ १९ ॥ व्याख्या-प्रशस्तलेश्यानां तिसृणामपि तेजोलेश्यापद्मलेश्याशुक्ललेश्यानां स्पर्श ईदृशो भवति. ईदृशः कीदृशः? यादृशो बूरस्य वनस्पतिविशेषस्य स्पशों भवति, च पुनर्नवनीतस्य मृक्षणस्य स्पों यादृशो भवति, पुनः शिरीषवृक्षस्य कुसुमानां यादृश स्पशों भवति, | एतेभ्यः स्पर्शम्योऽप्यनंतगुणः स्पों भव्यानां लेश्यानां ज्ञेयः. ॥ १९ ॥ अथ सर्वलेश्यानां परिणामा उच्यते PUCCHOREOCRACANCHALC ॥११५४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy