SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥९२८॥ ॐॐ******R. हेव य ॥४०॥ व्याख्या-कायोत्सगं च कृत्वा, च पुनदेवसिकमतीचारं 'अणुपुवसो' अनुक्रमेण है सटीकं | ज्ञाने दर्शने चारित्रे, तथैवानुक्रमेणैव चिंतयेत् . ॥ ४० ॥ | ॥मूलम् ॥-पारियकाउस्सग्गो । वंदित्ताण तओ गुरुं ॥ देवसियं अइयारं । आलोइज्ज जहक्कम ॥४१॥ व्याख्या-ततः पालितकायोत्सर्गः सन् साधुर्मुरुं द्वादशावर्तवंदनेन वंदित्वा, तु पुनर्यथाक्रम |देवसिकमतीचारमालोचयेत्. ॥४१॥ | ॥ मूलम् ॥–पडिक्कमित्ता निस्सलो । वंदित्ताण तओ गुरुं ॥ काउस्सग्गं तओ कुज्जा । सव दुक्खविमोक्खणं ॥ ४२ ॥ व्याख्या-ततः प्रतिक्रम्याऽपराधस्थानेभ्यः प्रतिकूलं निवृत्य, प्रतिक्रमणसू| वमुक्त्वा निःशल्यः सन् शल्यरहितो भूत्वा, ततः पश्चाद् गुरुं द्वादशावर्तवंदनेन वंदित्वा, श्रीगुरुं च क्ष| मयित्वा 'आयरियउवज्झाय' इति गाथात्रयं पठित्वा, ततः पश्चात्कायोत्सर्ग चारित्रदर्शनश्रुतज्ञान| शुध्ध्यर्थ कुर्यात् , जातित्वादेकवचनं. कीदृशं कायोत्सर्ग? सर्वदुःखविमोक्षणं. ॥ ४२ ॥ 3॥९२८॥ ॥ मूलम् ॥-पारियकाउस्सग्गो। वंदित्ताण तओ गुरुं ॥ थुइमंगलं च काउं। कालं संपडिले For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy