________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥९२८॥
ॐॐ******R.
हेव य ॥४०॥ व्याख्या-कायोत्सगं च कृत्वा, च पुनदेवसिकमतीचारं 'अणुपुवसो' अनुक्रमेण है सटीकं | ज्ञाने दर्शने चारित्रे, तथैवानुक्रमेणैव चिंतयेत् . ॥ ४० ॥ | ॥मूलम् ॥-पारियकाउस्सग्गो । वंदित्ताण तओ गुरुं ॥ देवसियं अइयारं । आलोइज्ज जहक्कम
॥४१॥ व्याख्या-ततः पालितकायोत्सर्गः सन् साधुर्मुरुं द्वादशावर्तवंदनेन वंदित्वा, तु पुनर्यथाक्रम |देवसिकमतीचारमालोचयेत्. ॥४१॥ | ॥ मूलम् ॥–पडिक्कमित्ता निस्सलो । वंदित्ताण तओ गुरुं ॥ काउस्सग्गं तओ कुज्जा । सव
दुक्खविमोक्खणं ॥ ४२ ॥ व्याख्या-ततः प्रतिक्रम्याऽपराधस्थानेभ्यः प्रतिकूलं निवृत्य, प्रतिक्रमणसू| वमुक्त्वा निःशल्यः सन् शल्यरहितो भूत्वा, ततः पश्चाद् गुरुं द्वादशावर्तवंदनेन वंदित्वा, श्रीगुरुं च क्ष| मयित्वा 'आयरियउवज्झाय' इति गाथात्रयं पठित्वा, ततः पश्चात्कायोत्सर्ग चारित्रदर्शनश्रुतज्ञान| शुध्ध्यर्थ कुर्यात् , जातित्वादेकवचनं. कीदृशं कायोत्सर्ग? सर्वदुःखविमोक्षणं. ॥ ४२ ॥
3॥९२८॥ ॥ मूलम् ॥-पारियकाउस्सग्गो। वंदित्ताण तओ गुरुं ॥ थुइमंगलं च काउं। कालं संपडिले
For Private And Personal Use Only