________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandie
उत्तरा
सटीक
॥९२७॥
ध्यायादनंतरं कालस्य कालं प्रतिक्रम्य, तु पुनः शय्यां वसति प्रतिलेखयेत्. ॥ ३८॥
॥ मूलम् ॥--पासवणुच्चारभृमि च । पडिलेहिज जयं जई ॥ काउस्सग्गं तओ कुजा । सबदुक्खविमोक्खणं ॥३९॥ व्याख्या-ततः पश्चाद्यतिः साधुर्यत्नावान् सन् यत्नया प्रश्रवणोच्चारभूमि प्रत्येकां द्वादशस्थंडिलात्मकां, चशब्दात्कालभूमिं च स्थंडिलात्मकां प्रतिलेखयेत्, लघुनीतिस्थाने द्वादशमंडलानि, बृहन्नीतिस्थाने च द्वादशमंडलानि कालग्रहणभूमिस्थाने मंडलानि त्रीणि, एवं सप्तविंशतिमंडलानि कुर्यात्. दिनकृत्यमुक्त्वोत्तरार्धन रात्रिकृत्यमारभ्यते-ततो भूमिप्रतिलेखनानंतरं कायोत्सर्ग कुर्यात्, कोदृशं कायोत्सर्ग? सर्वदुःखविमोक्षणं, कायोत्सर्गेण महती कर्मनिर्जरा, यदुक्तं-काउस्सग्गे जह सु-ठियस्स भजंति अंगुवंगाई ॥ इइ भजति सुविहिया । अठ्ठविहं कम्मसंघायं ॥१॥ कायोत्सर्गस्यैहिकामुष्मिकफलं स्यात्, ऐहिकं यशोदेवाकर्षणादिकं, आमुष्मिकं च स्वर्गापवर्गादिकसुखप्राप्तिरूपं. अत्र सुदर्शनकथा. ॥ ३९ ॥
॥ मूलम् ॥-देवसियं च अइयारं । चिंतिज अणुपुत्वसो ॥ नाणे य दंसणे चेव । चरित्तमि त
ला॥९२७॥
For Private And Personal Use Only