________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
N
उत्तरा
सटीक
॥९२६॥
क्षेत्रावधि चाह
मूलम् ॥-अवसेसं भंडगं गिज्झ । चक्खुसा पडिलेहए ॥ परमद्धजोयणाओ। विहारं विहरए मुणी ॥३६ ॥ व्याख्या-साधुरवशेषं समस्तं भांडकमुपकरणं गृहोत्वा चक्षुषा प्रतिलेखयेत्, ततः साधुः परमुत्कृष्टमर्धयोजनादप्रयोजनमाश्रित्य विहारं विहरेत्, अधिकं ब्रजतो हि साधोः क्षेत्रातीत आहारदोषः स्यात्, तस्माद्योजना क्रोशद्वयमाहारार्थ विहारं विहृत्याहारमानीयोपाश्रये गुरोरग्रे आलोच्य विधिपूर्वकमाहारं कृत्वा यत्कर्तव्यं तदाह-॥३६॥
॥ मूलम् ॥-चउत्थीए पोरिसीए । निखिवित्ताण भायगं ॥ सज्झायं तओ कुज्जा । सवभावविभावणं ॥ ३७ ॥ व्याख्या-ततश्चतुर्थ्यां पौरुष्यां भाजनं निक्षिप्य झोलिकादौ बध्वा ततः स्वाध्यायं कुर्यात्. कीदृशं स्वाध्यायं? सर्वभावविभावनं सर्वजीवादिपदार्थप्रकाशकं. ॥ ३७॥
॥ मूलम् ॥-पोरिसीए चउप्भाए । वंदित्ताण तओ गुरुं ॥ पडिक्कमित्ता कालस्स । सिज्झं तु | पडिलेहए ॥३८॥ व्याख्या-मुनिः पौरुष्या अर्थाच्चतुर्थाः पौरुष्याश्चतुर्भागे शेषे गुरुं वंदित्वा, ततः खा
९२६॥
For Private And Personal Use Only