________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥ अथाष्टादशमध्ययनं प्रारभ्यते ॥
॥५७१॥
45553
सप्तदशेऽध्ययने पापस्थानकनिवारणमुक्तं, तत्पापस्थाननिवारणं संयमवतो भवति, स च संयमो हि भोगजयात् ऋद्धेस्त्यागाच्च भवति, स च भोगत्यागः संयतराजर्षिदृष्टांतेनाष्टादशाध्ययनेन दृढयति, इति सप्तदशाष्टादशयोः संबंधः.
॥ मूलम् ॥-कंपिल्ले नयरे राया। उदिण्णबलवाहणे ॥ नामेण सजए नाम । मगवं उवनिग्गए॥१॥ व्याख्या-कांपिल्ये नगरे राजाभूत्. कीदृशः स राजा? नाम्ना संयत इति नाम प्र| सिद्धः, पुनः कीदृशः? उदीर्णबलवाहनः, उदीर्णमुदयं प्राप्तं बलं येषां तान्युदीर्णबलानि, उदीर्णब
लानि वाहनानि यस्य स उदीर्णवलवाहनः, अथवा बलं चतुरंगं गजाश्वरथसुभटरूपं, वाहनं शि-15 बिकावेसरप्रमुखं, बलं च वाहनं च बलवाहने, उदीर्णे उदयं प्राप्ते बलवाहने यस्य स उदीर्णबल
५७१॥
For Private And Personal Use Only