SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie % उत्तरा सटोक ॥ ५७२॥ वाहनः. स संयतो राजा मृगव्यामुपनिर्गतो नगरादाक्षेटके गतः, मृगव्या आक्षेटक उच्यते.॥१॥ ॥ मूलम् ॥ हयाणीए गयाणीए । रहाणीये तहेव य ॥ पायत्ताणीए महया । सवओ परिवारिए ॥ २॥ व्याख्या-पुनः कीदृशः संयतो नृपः? हयानामनीकं तेन हयानीकेन घोटककटकेन, तथा पुनर्गजानीकेन कुंजरकटकेन, तथैव रथानीकेन, पुनर्महता प्रचुरेण पादात्यनीकेन सर्वतः प. रिवारितः सर्वपरिवारसहितः ॥२॥ युग्मं ॥ ॥ मूलम् ॥-मियं छभित्ता हयगओ। कंपिल्लुजाणकेसरे ॥ भीए संते मिए तत्थ । वहेइ | रसमुच्छिए ॥ ३॥ व्याख्या-स संयतो नृपो हये गतोऽश्वारूढस्तत्र कांपिल्योद्याने केसरनाम्नि पूर्व मृगान् क्षिप्त्वा प्रेरयित्वा अश्वेन त्रासयित्वा तान् मृगान् वध्यति. कीदृशः संयतः? रसमूर्छितः, रसस्तेषामास्वादानुभवस्तत्र लोलुपः, कीदृशान् मृगान्? भीतान्, पुनः कीदृशान् ? ग्लानिं प्राप्तान्. ॥मूलम् ॥-अह केसरंमि उज्जाणे। अणगारे तवोधणे ॥ सज्झाणज्झाणसंजुत्ते । धम्मज्झाणं झियायई ॥४॥ व्याख्या-अथ मृगाणां त्रासमारणोत्पादनानंतरं, केसरे उद्यानेऽनगारो धर्मध्यान AARAK 55SXS HD ॥५७२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy