________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
%
उत्तरा
सटोक
॥ ५७२॥
वाहनः. स संयतो राजा मृगव्यामुपनिर्गतो नगरादाक्षेटके गतः, मृगव्या आक्षेटक उच्यते.॥१॥
॥ मूलम् ॥ हयाणीए गयाणीए । रहाणीये तहेव य ॥ पायत्ताणीए महया । सवओ परिवारिए ॥ २॥ व्याख्या-पुनः कीदृशः संयतो नृपः? हयानामनीकं तेन हयानीकेन घोटककटकेन, तथा पुनर्गजानीकेन कुंजरकटकेन, तथैव रथानीकेन, पुनर्महता प्रचुरेण पादात्यनीकेन सर्वतः प. रिवारितः सर्वपरिवारसहितः ॥२॥ युग्मं ॥
॥ मूलम् ॥-मियं छभित्ता हयगओ। कंपिल्लुजाणकेसरे ॥ भीए संते मिए तत्थ । वहेइ | रसमुच्छिए ॥ ३॥ व्याख्या-स संयतो नृपो हये गतोऽश्वारूढस्तत्र कांपिल्योद्याने केसरनाम्नि पूर्व मृगान् क्षिप्त्वा प्रेरयित्वा अश्वेन त्रासयित्वा तान् मृगान् वध्यति. कीदृशः संयतः? रसमूर्छितः, रसस्तेषामास्वादानुभवस्तत्र लोलुपः, कीदृशान् मृगान्? भीतान्, पुनः कीदृशान् ? ग्लानिं प्राप्तान्.
॥मूलम् ॥-अह केसरंमि उज्जाणे। अणगारे तवोधणे ॥ सज्झाणज्झाणसंजुत्ते । धम्मज्झाणं झियायई ॥४॥ व्याख्या-अथ मृगाणां त्रासमारणोत्पादनानंतरं, केसरे उद्यानेऽनगारो धर्मध्यान
AARAK
55SXS
HD
॥५७२॥
For Private And Personal Use Only