SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं SEX ॥ अथ पंचममध्ययनं प्रारभ्यते ॥ 00000000000000000000 अथ पूर्वाध्ययने यावच्छरीरभेद इति ब्रुवता मरणकालेऽप्यप्रमादः कार्य इत्युक्तं, स च मरणविभागज्ञानतः स्यात् , अतो मरणभेदमाह, इति चतुर्थपंचमयोः संबंधः. मूलम् ।।-अण्णवंसि महोहंसि । एगे तिन्ने दुरुत्तरं ॥ तत्थ एगे महापन्ने । इमं पहमदाहरे ॥१॥व्याख्या-एके महापुरुषा गौतमादयो घातिकर्मरहिता अर्णवात्संसारसमुद्रात्तीर्णाः पारं प्राप्ताः, कीदृशादर्णवात् ? महोघात् , महानोघो यस्य स महौघस्तस्मात्, अत्र प्राकृतत्वाद्विभक्तिव्यत्ययः. हे जंबू ! तत्र देवमनुष्यसभायामेकस्तस्मिन् काले, अत्र भरतक्षेत्रे एकस्य तीर्थंकरस्य विद्यमानत्वादेको महावीरः, इमं प्रश्नं पृष्टव्यार्थरूपं प्रश्नयोग्यं वाक्यमुदाजह्वे उदाहृतवान् , कथंभूत एकः ? महाप्रज्ञः, महती केवलात्मिका प्रज्ञप्तिर्यस्य स महाप्रज्ञः. ॥१॥ 0000000000000000000 १९५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy