SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ San Maravir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा ॥९१५॥ AskskRRAKARAN | अल केचिन्निद्राया मोक्षं जागरणं निद्रानिषेधं कुर्यादित्यपि वदंति, तच्चित्यं. निषेधस्य प्राप्तिपूर्वक-13 सटीक त्वात् , पूर्व निद्रायाः करणसमयस्तु नोक्तः, प्रथमप्रहरे स्वाध्यायः, द्वितीयप्रहरे ध्यानं, पूर्वमपि निद्रायाः निषेध एवोक्तः, तृतीयप्रहरेऽन्यस्य कस्यापि कार्यस्याऽकथनत्वात्. तस्मात् तृतीयपौरुष्यां शयन समय एव लक्ष्यते, चतुर्थी पौरुष्यां भूयः स्वाध्यायं कुर्यात्. ॥ १८ ॥ अथ रात्रेश्चतुर्भागज्ञानस्योपायमाह ॥ मूलम् ॥-जं नेइ जया रतिं । नखतं तंमि तह चउपभाए ॥ संपत्ते विरमिजा । सज्झाय पओसकालंमि ॥ १९ ॥ तम्मेव य नखत्ते । गयणचउभागसावसेसंमि ॥ वेरत्तियपि कालं । पडिलेहित्ता मुणी कुज्जा ॥ २० व्याख्या-यन्नक्षत्रं रात्रिं समाप्ति नयति यदा, अस्तसमये यन्नक्षत्रमुदेति, तस्मिन्नेव नक्षत्रे रात्रिः समाप्तीभवति. तस्मिन्नेव नक्षत्रे आकाशस्य चतुर्भागे संप्राप्ते विरमेत् खाभ्यायाद्विरमेत्. प्रदोषकाले रजनीमुखे, तदा प्रदोषकालग्रहणं कृत्वा पश्चात्पौरुष्यां प्रथमायां सूत्रखा ॥९१५॥ ध्यायं कुर्यात्. तस्मिन्नेव नक्षत्रे गगने आकाशस्य चतुर्थे भागे सावशेषे सति वैरात्रिकं नाम कालं, For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy