________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4
%
शिष्यः शिक्षाधारकः. 'सो उ' इति स पुनः पालितो नाम श्राद्धः कीदृशो वर्तते? तदाह-॥१॥ उत्तरा
सटोक द ॥ मूलम् ॥-निग्गंथे पावयणे । सावए सेवि कोविए ॥ पोएण ववहरंते । पिहुंडं नगरमागए ॥७६१॥
॥२॥ व्याख्या-स पालितनामा श्रावको महात्मा नैग्रंथे प्रावचने श्रीवीतरागस्य सिद्धांते कोवि| दोऽभूत्. स पालित एकदा पोतेन व्यवहरन् प्रवहणेन वाणिज्यं कुर्वन् पिहुंडं नाम नगरमागतः. ||
चंपानगरीतः प्रवहणमारुह्य व्यापारार्थं पिहुंडनगरं समायात इति. ॥२॥ HI ॥मूलम् ॥–पिहुंडे ववहरंतस्स । वाणिओ देइ धूयरं ॥ तं ससत्तं पइगिज्झ । सयं देसं
पडहिए ॥३॥ व्याख्या-अथ तत्र पिहुंडनगरे कश्चिद्वणिक् व्यवहरतस्तस्य पालितस्य गुणैः संतुष्टः सन् पालिताय धूयरमिति पुत्रीं ददाति. स च पालितस्तां परिणीय कतिचिदिनानि तत्र स्थित्वा तां वणिकपुत्री ससत्वां सगी प्रतिगृह्य वकं देशंप्रति प्रस्थितः, पिहुंडाच्चंपांप्रति चलितः. ॥मूलम् ॥-अह पालियस्स घरणी। समुदंमि य पसवई ॥ अह दारए तहिं जाए । सम
an७६१॥ का पालोत्ति नामए ॥४॥व्याख्या-अथानंतरं पालितस्य गृहिणी समुद्रे दारकं प्रसूतेस्म. अथ तस्मिन् ।
REACHERSOCISHA
AE%A5
-%AN
For Private And Personal Use Only