________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
| सटीक
५.
उत्तरा|| इति महानिग्रंथीयमध्ययनं विंशतितमं संपूर्ण ॥ २० ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामु
पाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां महानिग्रंथीयाख्यं विंशतितममध्ययनं ॥७६०
समाप्तं. ॥ श्रीरस्तु.॥
२%
SCI-MAHALAGADIBAER
॥अथैकविंशमध्ययनं प्रारभ्यते॥ पूर्वस्मिन्नध्ययनेऽनाथत्वमुक्तं, तदनाथत्वं विविक्तचर्यया विचार्यते, अतोऽस्मिन्नध्ययने विविक्तचर्योच्यते--
॥ मूलम् ॥-चंपाए पालिए नाम । सावए आसि वाणिए ॥ महावीरस्स भगवओ। सीसो। सो उ महप्पणो ॥१॥ व्याख्या-चंपाए' इति चंपायां नगयाँ पालित इति नान्ना श्रावको देशविरतिधारो वणिगासीत्. कीदृशःस वणिक् ? भगवतो महावीरस्य महात्मनो महापुरुषस्य तीर्थंकरस्य
For Private And Personal Use Only