SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie | सटीक ५. उत्तरा|| इति महानिग्रंथीयमध्ययनं विंशतितमं संपूर्ण ॥ २० ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामु पाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां महानिग्रंथीयाख्यं विंशतितममध्ययनं ॥७६० समाप्तं. ॥ श्रीरस्तु.॥ २% SCI-MAHALAGADIBAER ॥अथैकविंशमध्ययनं प्रारभ्यते॥ पूर्वस्मिन्नध्ययनेऽनाथत्वमुक्तं, तदनाथत्वं विविक्तचर्यया विचार्यते, अतोऽस्मिन्नध्ययने विविक्तचर्योच्यते-- ॥ मूलम् ॥-चंपाए पालिए नाम । सावए आसि वाणिए ॥ महावीरस्स भगवओ। सीसो। सो उ महप्पणो ॥१॥ व्याख्या-चंपाए' इति चंपायां नगयाँ पालित इति नान्ना श्रावको देशविरतिधारो वणिगासीत्. कीदृशःस वणिक् ? भगवतो महावीरस्य महात्मनो महापुरुषस्य तीर्थंकरस्य For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy