________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटीक
॥७६२॥
NAGALAAAAADAR
|दारके पुत्रे जाते सति समुद्रपाल इति नामतः स बाल आसीदिति शेषः ॥४॥
॥ मूलम् ॥-खेमेण आगए चंपं । सावए वाणिए घरं ॥ संवढइ घरे तस्स । दारए से सुहोइए ॥ ५॥ व्याख्या-तस्मिन् पालिते नाम्नि वणिजि चंपायां नगयाँ क्षेमेण सुखेन गृहमागते सति समुद्रपालो बालकः संवर्धते. कीदृशः स बालकः? सुखोचितः सुखयोग्यः. ॥५॥
॥ मूलम् ॥-बावत्तरीकलाओ य । सिखेए नीइकोविए ॥ जोवणेण य संपन्ने । सुरुवे पिय-| दसणे ॥६॥ व्याख्या-च पुनः स समुद्रपालो द्वासप्ततिकलाशिक्षितः सन्नीतिकोविदोऽभूत, लोकनीतिधर्मनीतिचतुरोऽभूत. च पुनर्योवनेन संपन्नः संजात इति गम्यं. कथंभूतः सः? प्रियदर्शनः. पुनः कथंभूतः समुद्रपालः? सुरूपः सुंदररूपः. ॥६॥
॥ मूलम् ॥-तस्स रूववईभज । पिया आणेइ रूविणं ॥ पासाए कीलिए रम्मे । देवो दो| गुंदगो जहा ॥ ७॥ व्याख्या-अथ तस्य समुद्रपालस्य पिता पालितो रूपवतीं भायां रूपिणीतिनाम्नीमानयति, परिणायतिस्म. ततो रम्ये रमणीके प्रासादे क्रीडां करोति. को यथा? दोगुंदको देवो
For Private And Personal Use Only