________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
* सटीकं
॥९४२॥
BREAKANKARRAKAR
हरंति ते कुशिष्याः. के इव? यथा जातपक्षा हंसाः, जाताः पक्षास्तनूरुहाणि येषां ते जातपक्षा हंसा इव. यथोत्पन्नपक्षा हंसाः स्वजननी जनकं च त्यक्त्वा दशसु दिन व्रजति, तथा ते कुशिष्या | अपीति भावः ॥ १४ ॥
॥ मूलम् ॥-अह सारही विचिंतेइ । खलुंकेहि समंगओ ॥ किमज्झ दुठसीसेहिं । अप्पा मे अवसीयई ॥१५॥ व्याख्या-अथानंतरं सारथिर्गर्गाचार्यों धर्मयानस्य प्रेरक श्चेतसि चिंतयति, खलंकैर्गलिवृषभसदृशैः कुशिष्यैः समं गतः सहितः. किं चिंतयति ? एभिर्दुष्टशिष्यैः प्रेरितैः सद्भिः ‘किमज्झ इति किमहिकामुष्मिकफलं वा मम प्रयोजनं सिद्धयति? दुष्टशिष्यैः प्रेरितैः केवलं मे ममात्मैवाऽवसीदति, तेषां प्रेरणात्स्वकृत्यहानिरेव भविष्यति, नान्यत्किमपि फलं. तत एतेषां कुशिष्याणां त्यागेन मयोद्यतविहारिणेव भाव्यमिति चिंतयति. ॥ १५॥
॥ मूलम् ॥-जारिसा मम सीसाओ। तारिसा गलिगदहा ॥ गलगदहे चइत्ताणं । दृढं पगिण्हई तवं ॥ १६ ॥ व्याख्या-पुनः स आचार्यश्चिंतयति. यादृशा मम शिष्याः संति, ताशा गलिग
ArASC)
I॥९४२॥
For Private And Personal Use Only