SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा * सटीकं ॥९४२॥ BREAKANKARRAKAR हरंति ते कुशिष्याः. के इव? यथा जातपक्षा हंसाः, जाताः पक्षास्तनूरुहाणि येषां ते जातपक्षा हंसा इव. यथोत्पन्नपक्षा हंसाः स्वजननी जनकं च त्यक्त्वा दशसु दिन व्रजति, तथा ते कुशिष्या | अपीति भावः ॥ १४ ॥ ॥ मूलम् ॥-अह सारही विचिंतेइ । खलुंकेहि समंगओ ॥ किमज्झ दुठसीसेहिं । अप्पा मे अवसीयई ॥१५॥ व्याख्या-अथानंतरं सारथिर्गर्गाचार्यों धर्मयानस्य प्रेरक श्चेतसि चिंतयति, खलंकैर्गलिवृषभसदृशैः कुशिष्यैः समं गतः सहितः. किं चिंतयति ? एभिर्दुष्टशिष्यैः प्रेरितैः सद्भिः ‘किमज्झ इति किमहिकामुष्मिकफलं वा मम प्रयोजनं सिद्धयति? दुष्टशिष्यैः प्रेरितैः केवलं मे ममात्मैवाऽवसीदति, तेषां प्रेरणात्स्वकृत्यहानिरेव भविष्यति, नान्यत्किमपि फलं. तत एतेषां कुशिष्याणां त्यागेन मयोद्यतविहारिणेव भाव्यमिति चिंतयति. ॥ १५॥ ॥ मूलम् ॥-जारिसा मम सीसाओ। तारिसा गलिगदहा ॥ गलगदहे चइत्ताणं । दृढं पगिण्हई तवं ॥ १६ ॥ व्याख्या-पुनः स आचार्यश्चिंतयति. यादृशा मम शिष्याः संति, ताशा गलिग ArASC) I॥९४२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy