________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९४१॥
अथवा गृहस्थेन दत्तं मिष्टाहारादिकं गोपयंति, अथवोक्तं कार्य न निष्पादयंति. अनुत्पादितमप्युत्पादितमिति वदंति. उत्पादितं चाऽनुत्पादितं वदंति. अथवा यत्र भवद्भिर्वयं प्रेषिताः, स गृही न कश्चिद् दृष्टः, इति पृष्टाः संतोपलपंति. पुनस्ते कुशिष्याः समंततः सर्वासु दिक्षु परियंति पर्यटंति, गुरुपाचे कदाचिन्नायांति, नोपविशंति. कदाचिद्वयं गुरूणां पावें स्थास्यामस्तदास्माकं किंचित्कार्य कथयिष्यंति, इति मत्वान्यत भ्रमंतीति भावः.कदाचित्कस्मिन् कायें गुरुभिः प्रेषितास्तदा राजवेष्टिमिव मन्यमानास्तत्कायं कुर्वति. नृपस्य वेठिः पतितेति जानंतो मुखे भृकुटी भ्रूभंगरचनां कुर्वति, अन्यामपीासूचिका चेष्टां कुर्वतीति भावः ॥ १३ ॥
॥ मूलम् ॥-वाइया संगहिया चेव ।। भत्तपाणेण पोसिया ॥ जायपक्खा जहा हंसा । पक्कमंति दिसोदिसिं ॥ १४॥ व्याख्या-पुनस्ते कुशिष्या गुरुभिर्वाचिताः सूत्रं ग्राहिताः, शास्त्राभ्यासं कारयिकत्वा पंडीतिकृताः. पुनः संगृहीताः सम्यक् स्वनिश्रायां रक्षिताः, पुनर्भक्तपानः पोषिताः पुष्टिं | नीताः, चकारादीक्षिताः स्वयमेवोपस्थापिताः, पश्चात्ते कायें मृते दिशि दिशि प्रक्रमति, यथेच्छ वि
5454
॥९४१॥
For Private And Personal Use Only